वक्त्रभेदिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रभेदी, [न्] पुं, (वक्त्रं भिनत्तिति । भिद् + णिनिः ।) तिक्तरसः । इति हेमचन्द्रः । ६ । २५ ॥ मुखभेदके, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रभेदिन्¦ पु॰ वक्त्रं भिनत्ति मिद--णिनि।

१ तिक्तरसेहेमच॰।

२ मुखविदारके त्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रभेदिन्¦ m. (-दी) Pungency, pungent or acrid flavour. E. वक्त्र mouth, भेदिन् what cuts.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रभेदिन्/ वक्त्र--भेदिन् mfn. " mouth-cutting " , pungent , bitter L.

"https://sa.wiktionary.org/w/index.php?title=वक्त्रभेदिन्&oldid=233370" इत्यस्माद् प्रतिप्राप्तम्