ऐक्षुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षुक¦ त्रि॰ इक्षौ साधु गुडा॰ ठञ्। इक्षुसाधुनि क्षेत्रादौइक्षुं भारभूतं वहति आवहति वा ठञ्।

१ भारभूतेक्षु-वाहके

२ तदावाहके च। इक्षवःसन्त्यस्यां नडादि॰ छकुक् च। इक्षुकीया भूभिस्तस्यां भवः अण् विल्वकादि॰छमात्रस्य लुक्। ऐक्षुक। तादृशभूमिभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षुक¦ m. (-कः) A carrier of sugar-canes. E. इक्षु, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षुक [aikṣuka], a. [इक्षु-ठञ्]

Suitable for sugar-cane.

Bearing sugar-cane. -कः A carrier of sugar-cane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐक्षुक mfn. suitable for sugar-cane g. गुडा-दिPa1n2. 4-4 , 103

ऐक्षुक mfn. bearing sugar-cane g. वंशा-दिPa1n2. 5-1 , 50

ऐक्षुक mfn. (fr. इक्षुकीया) , being in a country which abounds in sugar-cane , g. बिल्वका-दिPa1n2. 6-4 , 153.

"https://sa.wiktionary.org/w/index.php?title=ऐक्षुक&oldid=252411" इत्यस्माद् प्रतिप्राप्तम्