इख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इख् [ikh] इङ्ख् [iṅkh], इङ्ख् 1 P. (एखति इङ्खति) To go, move; usually with प्र, q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इख् cl.1 P. एखति, इयेख, एखिष्यति, एखितुम्, to go , move Dha1tup. v , 26 and 27 ; ([ cf. Gk. ? , ??])

"https://sa.wiktionary.org/w/index.php?title=इख्&oldid=223777" इत्यस्माद् प्रतिप्राप्तम्