ऐष्टिकपौर्त्तिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐष्टिकपौर्त्तिक¦ mfn. (-कः-की-कं) Ceremonial and meritorious, (any act, &c.) E. इष्टापूर्त्त any pious act, ठञ् aff.

"https://sa.wiktionary.org/w/index.php?title=ऐष्टिकपौर्त्तिक&oldid=252982" इत्यस्माद् प्रतिप्राप्तम्