इतरेतरयोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरेतरयोग/ इतरे m. mutual connexion or relation (of the simple members , as in a द्वंद्वcompound) Siddh. i , p.431.

"https://sa.wiktionary.org/w/index.php?title=इतरेतरयोग&oldid=491752" इत्यस्माद् प्रतिप्राप्तम्