इत्कटः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्कटः, पुं, (इतं समीपस्थं जनं कटति आच्छादयति फलेन इति । इत् + कट् + अच् ।) वृक्षविशेषः । ओकडा इति भाषा । तत्पर्य्यायः । बहुमूलः २ वाटीदीर्घः ३ खरच्छदः ४ । इति रत्नमाला ॥ (“वीरणशालिषष्टिकेक्षुबालिकादर्मकुशकाशगुन्द्रे- त्कटकतृणमूलानीति दशेमानि स्तन्यजननानि भवन्ति” । इति चरकः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्कटः [itkaṭḥ], A kind of grass (इक्डी).

"https://sa.wiktionary.org/w/index.php?title=इत्कटः&oldid=224277" इत्यस्माद् प्रतिप्राप्तम्