घटनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटनम् [ghaṭanam] ना [nā], ना [घट्-ल्युट्]

Effort, exertion.

Happening, occurring; तदेषा दैवघटना Ks.122.33.

Accomplishment, bringing about, effecting; as in अघटितघटना; यन्माहात्म्यवशेन यान्ति घटनां कार्याणि निर्यन्त्रणाम् Rāj. T.4.365.

Joining, union, mixing or bringing together, combination; तप्तेन तप्तमयसा घटनाय योग्यं V.2.16; देहद्वयार्धघटना रचितम् K.239; U.3.13.

Making, forming, shaping.

Motion.

Strife, hostility; इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे Pt.1.159.

(ना) A troop of elephants.

A literary composition.

"https://sa.wiktionary.org/w/index.php?title=घटनम्&oldid=347375" इत्यस्माद् प्रतिप्राप्तम्