एककल्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककल्प/ एक--कल्प mfn. having the same method of performing ceremonial , observing the same ritual (as priests).

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एककल्प वि.
(एकः कल्पः यस्य सः) एक और उसी शाखा अथवा सम्प्रदाय (कल्पसूत्र) वाला (ब्राह्मण), का.श्रौ.सू. 1.6.13 (एककल्पानामवैगुण्यात्)।

"https://sa.wiktionary.org/w/index.php?title=एककल्प&oldid=477712" इत्यस्माद् प्रतिप्राप्तम्