इक्षुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुः, पुं, (इष्यतेऽभिलष्यतेऽसौ इति । इष् + क्सु ।) स्वनामख्याततृणं । आक् इति भाषा । तत्पर्य्यायः । रसालः २ । इत्यमरः ॥ कर्कोटकः ३ वंशः ४ कान्तारः ५ सुकुमारकः ६ अधिपत्रः ७ मधुतृणः ८ वृष्यः ९ गुडतृणः १० । इति राजनिर्घण्टः ॥ मृत्युपुष्पः ११ महारसः १२ असिपत्रः १३ को- शकारः १४ इक्षवः १५ । इति शन्दरत्नावली ॥ पयोधरः १६ । इति जटाधरः ॥ * ॥ तस्य भेदाः । वंशकः १ कान्तारः २ भीरुः ३ पौण्ड्रः ४ । इति रत्नमाला ॥ सामान्येक्षुगुणाः । रक्तपित्तनाशित्वं । बलशुक्रकफकारित्वं । पाके मधुरत्वं । स्निग्धत्वं । गुरुत्वं । शीतलत्वं । मूत्रशुद्धिकारित्वञ्च । तस्य मूले अतिमधुरत्वं । मध्ये मधरत्वं । ग्रन्थित्वज- ग्रभागेष लवणरसत्वञ्च । इति राजवल्लभः ॥ मूलादूर्द्ध्व मधुरत्वं । मध्ये अतिमधुरत्वं । अग्र क्रमाल्लवणत्वं नीरसत्वञ्च ॥ अभुक्ते इक्षुभक्षणगुणः । पित्तदातृत्वं । भुक्ते वातप्रकोपणत्वं । भुक्तिमध्ये गुरुतरत्वश्च ॥ इति राजनिर्घण्टः ॥ दन्तनिष्पी- डितेक्षुरसगुणाः । हिमत्वं । शुक्रकारित्वं । तृप्ति जनकत्वम् । जीवनहितकारित्वम् । वायुरक्तपित्त नाशित्वं । स्वादुत्वं । स्निग्धत्वं । प्रीतिदातृत्वं । रक्त- वर्द्धकत्वं । मुखप्रह्लादकारित्वं । धातुवर्द्धकत्वञ्च । इति राजवल्लभः ॥ अपि च । रक्तदोषभ्रमशमन- सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः” ॥ “वृष्यः शीतः स्थिरः स्निग्धो वृंहणो मधुरो रसः । श्लेष्मणो भक्षितस्येक्षोर्यान्त्रिकस्तु विदह्यते ॥ शैत्यात् प्रसादान्माधुर्य्यात् पौण्ड्रकाद्वंशको वरः” । इति चरकः ॥ तथा च सुश्रुते ॥ “इक्षवो मधुरा विपाका गुरवः शीताः स्निग्ध- बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफ- कराश्चेति ते चानेकविधाः । तद्यथा, -- “पौण्ड्रको भ्रीरुकश्चैव वंशकः शतपोरकः । कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥ नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् । इत्येता जातयः स्थौल्याद्गुणान् वक्ष्याम्यतः परम् ॥ सुशीतो मधुरः स्निग्धो वृंहणः श्लेष्मणः सरः । अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ॥ आभ्यां तुल्यगुणः किञ्चित्सक्षारोवंशको मतः । वंशवच्छतपोरस्तु किञ्चिदुष्णः स वातहा ॥ कान्तारतापसाविक्षू वंशकानुगुणौ मतौ । एवंगुणस्तु काष्ठेक्षु; स तु वातप्रकोपणः ॥ सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः । वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ॥ कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः । अतीवमधुरो मूले मध्ये मधुर एव तु ॥ अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः । अविदाही कफकरो वातपित्तनिवारणः ॥ वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः । गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्त्तितः ॥ पक्वो गुरुः सरः स्निग्धः सुतीक्ष्णः कफवातनुत्” ॥) कोकिलाक्षवृक्षः । इति राजनिर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुः [ikṣuḥ], [इष्यते$सौ माधुर्यात्, इष्-क्सु Uṇ.3.157]

Sugarcane; परि त्वा परितत्नुनेक्षुणागामविद्विषे Av.1.34.5.

N. of another tree कोफिला.

Wish, desire. -Comp. -कन्दा A pumpion gourd, Cucurbita Pepo. (Mar. कोहाळें).-काण्डः, -ण्डम् N. of two different species of sugarcane (काश and मुञ्जतृण). -कान्तः A class of the six storeyed buildings (Mānasāra 24.55). -कुट्टकः a gatherer of sugar-cane. -गन्धः Saccharum Spontaneum (Mar. लघु- गोखरू). -गन्धिका Convolvulus paniculatus (भूमिकूष्माण्ड).-ज a. produced from sugar-cane. -तुल्या = अनिक्षुः.-दण्डः, -यष्टिः f. the stem or cane of Saccharum Officinale. -दर्भा a kind of grass. -दा N. of a river.

नेत्रम् a kind of sugar-cane.

the eye of sugarcane. (Mar. पेरावरील डोळा). -पत्रः a kind of grain (Mar. जोंधळे). -पाकः molasses. -प्रः N. of a tree (शरवृक्ष). -बालिका a kind of grass (काश).

भक्षिका a meal of sugar and molasses.

A machine for crushing sugarcane. -भक्षिती a woman who eats a sugar-cane. -मती, -मालिनी, मालवी N. of a river.-मूलम् the root of sugar-cane; a kind of sugar-cane.-मेहः diabetes or diabetes mellitus (cf. मधुमेह).-मेहिन् a. diabetic. -यन्त्रम् a sugar-mill. -योनिः [इक्षोरिव योनिः यस्य] Saccharum Officinarum (पुण्ड्रकइक्षु).

रसः the juice of sugar-cane.

molasses, unrefined sugar.

a kind of काश grass; -रसोदः One of the seas. ˚क्वाथः raw or unrefined sugar, molasses. -वणम् a sugar-cane wood. -वल्लरी, -वल्ली the common yellow cane. -वारि n., -समुद्रः the sea of syrup, one of the seven seas. -वालिका (also इक्ष्वालिका) [इक्षुरिव वलति वल्- ण्वुल्]

N. of a tree (Mar. तालिमखाना.).

the काश grass.

वाटिका, वाटी a kind of sugar-cane (पुण्ड्रक).

a garden of sugar-canes.

विकारः sugar, molasses.

any sweetmeat. -शाकटम्, -शाकिनम् a field fit for planting the sugar-cane. -सारः molasses, raw or unrefined sugar.

"https://sa.wiktionary.org/w/index.php?title=इक्षुः&oldid=223587" इत्यस्माद् प्रतिप्राप्तम्