इक्षुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरः, पुं, (इक्षुमिक्षुवत् गन्धं राति ददातीति । इक्षु + रा + क ।) कोकिलाक्षवृक्षः । इति रत्न- माला ॥ कुलिया खारा इति भाषा । इक्षुः । गोक्षुरकवृक्षः । इति शब्दरत्नावली ॥ काशः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुर पुं।

इक्षुगन्धा

समानार्थक:इक्षुगन्धा,काण्डेक्षु,कोकिलाक्ष,इक्षुर,क्षुर

2।4।104।2।4

आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता। इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुर¦ पु॰ इष--बा॰--क्सुरच्।

१ कौलिकावृक्षे (कुलेखारा)रत्ना॰

२ गोक्षुरे (गोखुरी)

३ इक्षौ च शब्दारत्ना॰

४ काशेराजनि॰। संज्ञायां कन्।

१ कोकिकावृक्षे।

२ काशतृणे

३ स्थूलशरे च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुर¦ m. (-रः)
1. Sugar-cane.
2. Barleria longifolia or Tribulus lanugi- [Page106-b+ 60] nosus.
3. Saccharum spontaneum. E. इक्षु sugar-cane and र what gives, from रा and ड aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुरः [ikṣurḥ], 1 Sugar-cane.

N. of a kind of grass (काश) cf. Mātaṅga L.9.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्षुर m. Capparis Spinosa

इक्षुर m. Asteracantha Longifolia

इक्षुर m. Saccharum Spontaneum L.

"https://sa.wiktionary.org/w/index.php?title=इक्षुर&oldid=491693" इत्यस्माद् प्रतिप्राप्तम्