इतऊति
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इतऊति/ इत-ऊति mfn. extending or reaching from hence
इतऊति/ इत-ऊति mfn. existing or lasting longer than the present time , future
इतऊति/ इत-ऊति mfn. one who has obtained help([ Sa1y. ]) RV.