वैहासिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैहासिकः, पुं, (विहास + ठक् ।) विहासं करोति यः । भण्ड इति ख्यातः । तत्पर्य्यायः । वासन्तिकः २ केलिकिलः ३ विदूषकः ४ प्रहासी ५ प्रीतिदः ६ । इति हेमचन्द्रः ॥ (यथा, नैषधे । १९ । ६४ । “दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानु- र्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैहासिकः [vaihāsikḥ], 1 A jester, buffoon; भानुस्ताम्यद्वनरुहवनी- केलिवैहासिको$यम् N.19.65; A. R.4.4.

An actor in general.

"https://sa.wiktionary.org/w/index.php?title=वैहासिकः&oldid=293716" इत्यस्माद् प्रतिप्राप्तम्