आकाशरक्षिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशरक्षी [न्] पुं, (आकाशे उच्चस्थाने स्थितः सन् रक्षतियः । आकाश + रक्ष + णिन् ।) प्रग- ण्डीस्थितप्रणिधिः । दुर्गवहिःप्राचीरोपरिस्थित- चरः । इति राजधर्म्मः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशरक्षिन्¦ पु॰ आकाशे इव अत्युच्चप्राचीरोपरि स्थितः सन्रक्षति रक्ष--णिनि। दुर्गबहिःप्राचीरोपरिस्थिते रक्षके।
“सञ्चारोयत्र लोकानां दूरादेवावबुध्यते। प्रगण्डी साच विज्ञेया बहिःप्राकारसंज्ञिता। प्रणिधिस्तत्र यत्नेनकर्त्तव्यो भूतिमिच्छता। स एवाकाशरक्षीति ह्युच्यतेशास्त्रकोविदैः”। भा॰ शा॰ अ॰

६९ व्या॰ नी॰ क॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशरक्षिन्¦ m. (-क्षी) A warder, a watchman on the outer battlements. E. आकाश and रक्षिन् a guard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशरक्षिन्/ आ-काश--रक्षिन् m. a watchman on the outer battlements L.

"https://sa.wiktionary.org/w/index.php?title=आकाशरक्षिन्&oldid=214342" इत्यस्माद् प्रतिप्राप्तम्