डिम्बाहव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बाहवः, पुं, (डिम्बः नृपतिहीनत्वात् विप्लव- मूल आहवः ।) नृपतिरहितयुद्धम् । इति जटाधरः ॥ (यथा, मनुः । ५ । ९५ । “डिम्बाहवहतानाञ्च विद्युता पार्थिवेन च ॥” “डिम्बाहवो नृपरहितयुद्धं तत्र हतानाम् ।” इति तट्टीकायां कुल्लूकभट्टः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बाहव¦ न॰ डिम्बं भयध्वनियुक्तमाहवम् युद्धम्। युद्धभेदे तस्य नृपतिशून्यतया भययुक्तध्वनिमत्त्वात् तथा-त्वम्।
“डिम्बाहवहतानां च विहितं पार्थिवेन च” मनुना तद्युद्धमृतस्य सद्यःशौचमुक्तम्। जटाधरेपुंस्त्वपाठः प्रामादिकः आहवशब्दान्तत्वात् द्वन्द्वतत्पुरुषयोःपरवल्लिङताविधानात् क्लीवत्वौचित्यात्।
“डिम्बा-हवार्दितानाञ्च असुराणां परायणम्” भा॰ आ॰

२१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बाहव¦ m. (-वः) Petty warfare, affray. skirmish, riot, &c. E. डिम्ब as above, and आहव war, battle; also डिम्बयुद्ध and other similar compounds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


डिम्बाहव/ डिम्बा m. id. Mn. v , 95 MBh. i , 1219.

"https://sa.wiktionary.org/w/index.php?title=डिम्बाहव&oldid=392824" इत्यस्माद् प्रतिप्राप्तम्