पदवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदवी, स्त्री, (पदवि + “कृदिकारान्तादक्तिनः ।” इति पक्षे ङीष् ।) पन्थाः । इत्यमरः । २ । १ । १५ ॥ (यथा, रघुः । ७ । ७ । “उत्सृष्टलीलागतिरागवाक्षा- दलक्तकाङ्कां पदवीं ततान ॥” पद्धतिः । यथा, तत्रैव । ३ । ५० । “अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः ॥” पदम् । यथा, पञ्चतन्त्रे । १ । २५८ । “अथ तेन सिंहाय अमात्यपदवी प्रदत्ता व्याघ्राय शय्या- पालत्वमिति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदवी स्त्री।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।1।6

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदवी/ पद--वी m. ( nom. स्)a leader , guide , forerunner RV. AV. (See. -वाय)

पदवी/ पद--वी f. ( nom. वी)a road , path , way , track , reach , range

पदवी/ पद--वी f. acc. with गम्, याetc. , to go the way of(See. under अर्थ-पदवी, घन-, पवन-, मोक्ष-, यौवन-, साधु-, स्मरण-, हास्य-; पदम्-धाor नि-धा पदव्याम्[comp. or gen. ] , to tread in the footsteps of a person i.e. imitate or rival him) MBh. Ka1v. etc.

पदवी/ पद--वी f. station , situation , place , site R. Pan5c.

"https://sa.wiktionary.org/w/index.php?title=पदवी&oldid=412976" इत्यस्माद् प्रतिप्राप्तम्