इच्छावत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छावत्¦ त्रि॰ इच्छाऽस्त्यस्य मत्प् मस्य वः। घनादिस्पृहायुक्ते स्त्रियां ङीप्। सा च घनादितृष्णायुक्तायां कामुकायाम्स्त्रियां रमणेच्छायुक्तायां तु कामुकीति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छावत्¦ mfn. (-वान्-वती-वत्) Wishing, wishful, desirous. f. (-ती) A woman desirous of anything. E. इच्छा, मतुप् poss. affix, and ङीप् fem.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छावत्/ इच्छा--वत् mfn. wishing , wishful , desirous L.

"https://sa.wiktionary.org/w/index.php?title=इच्छावत्&oldid=223897" इत्यस्माद् प्रतिप्राप्तम्