औद्धत्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धत्यम्, क्ली, (उद्धत + ष्यञ् ।) उद्धतस्य भावः । यथा । “असूयान्यगुणर्द्धीनामौद्धत्यादराहिष्णुता । भ्रूभङ्गदोषसंघोषरक्ताक्षिवैकृतादिकृत्” ॥ इति साहित्यदर्पणे ३ परिच्छेदः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्धत्यम् [auddhatyam], [उद्धत-ष्यञ्]

Arrogance, insolence.

Boldness, bold or adventurous deeds; औद्धत्यमायोजित- कामसूत्रम् Māl.1.4.

"https://sa.wiktionary.org/w/index.php?title=औद्धत्यम्&oldid=254161" इत्यस्माद् प्रतिप्राप्तम्