इच्छानिवृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छानिवृत्ति¦ स्त्री

६ त॰। पित्रादीनां धनादिभोगतृष्णोपरमे।
“पितर्युपरतस्पृहे इत्यादि” स्मृतेः तादृशस्पृहानिवृत्तौ पित्रादेः स्वत्वहानिः, पुत्रादेः स्वत्वोत्पत्तिश्च। तेन पुत्रादोनां तत्र पैत्रादिधनविभागः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छानिवृत्ति¦ f. (-त्तिः) Suppression of desire. E. इच्छा and निवृत्ति cessation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इच्छानिवृत्ति/ इच्छा--निवृत्ति f. suppression or cessation of desire.

"https://sa.wiktionary.org/w/index.php?title=इच्छानिवृत्ति&oldid=491722" इत्यस्माद् प्रतिप्राप्तम्