कृषक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषकः, त्रि, (कृषति भूमिं यः । “कृषेर्वृद्धिश्चो दीचाम्” । उणां । २ । ३८ । इति क्वुन् ।) कर्षकः । इति मेदिनी ॥

कृषकः, पुं, (कृषति भूमिमनेन इति करणे क्वुन् ।) फालः । इति मेदिनी ॥ वृषः । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषक पुं।

कृषीवलः

समानार्थक:क्षेत्राजीव,कर्षक,कृषक,कृषीवल,कीनाश

2।9।6।1।3

क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः। क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवो हि यत्.।

सेवक : क्षेत्रम्

वृत्ति : कर्षणम्

 : शाकक्षेत्रादिकः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषक¦ त्रि॰ कृष--क्वुन्!

१ कर्षके कृषिशब्दे उदा॰।

२ फालेन॰ मेदि॰।

२ वृषे पु॰ हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषक¦ mfn. (-कः-का-कं)
1. What or who makes furrows or ploughs.
2. Attractive, attrahent. m. (-कः)
1. The plough-share.
2. A husband- man, a peasant. कृष् to plough, &c. Unadi affix, क्वन्; also कृषिक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषक [kṛṣaka], a. [कृष्-क्वन्]

Attractive, drawing.

Ploughing.

कः A ploughman, husbandman. कच्चिन्न भक्तं बीजं च कर्षकस्यावसीदति Mb.2.5.78.

An ox. -कम् A ploughshare. (also m.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृषक m. a ploughman , husbandman , farmer Ca1n2.

कृषक m. a ploughshare L.

कृषक m. an ox L.

"https://sa.wiktionary.org/w/index.php?title=कृषक&oldid=497160" इत्यस्माद् प्रतिप्राप्तम्