छात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्रम्, क्ली, वरटीच्छत्रसम्भवं मधु । तस्य गुणाः । श्वित्रक्रिमिरोगरक्तपित्तनाशित्वम् । गुरुत्वञ्च । इति राजवल्लभः ॥ (“वरटाः कपिलाः पीताः प्रायो हिमवतो वने । कुर्व्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥” छात्रं कपिलपीतं स्यात् पिच्छिलं शीतलं गुरु । स्वादुपाकं क्रिमिश्वित्ररक्तपित्तप्रमेहजित् । भ्रमतृण्मोहविषहृत् तर्पणञ्च गुणाधिकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्र पुं।

शिष्यः

समानार्थक:छात्र,अन्तेवासिन्,शिष्य

2।7।11।1।1

छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः। एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः॥

 : साङ्गवेदाध्येता, गुरुकुलवासान्निवृत्तः, अवभृतस्नातकः, प्रथमारब्धवेदाः, समशाखाध्येता, सहाध्यायी

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्र¦ m. (-त्रः) A scholar, a pupil, a disciple, a tyro or novice. n. (-त्रं) Honey. E. छत्र an umbrella, a screen or cover, affix ण | छत्रं गुरोः वैगुण्यावरणं शीलमस्य छत्रा० ण |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छात्रः [chātrḥ], [छत्रं गुरोर्वैगुण्यावरणं शीलमस्य Sk.; छत्रा˚ ण] A pupil, disciple. -त्रम् A kind of honey. -Comp. -गण्डः an indifferent poetical scholar, knowing only the beginnings of stanzas. -दर्शनम् fresh butter prepared from milk one day old. -व्यंसकः a roguish or dullwitted pupil.

"https://sa.wiktionary.org/w/index.php?title=छात्र&oldid=499623" इत्यस्माद् प्रतिप्राप्तम्