वेदना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदना, क्ली, स्त्री, (विद् + ल्युट् । पक्षे । “घट्टि- वन्दिविदिभ्य उपसंख्यानम् ।” ३ । ३ । १०७ । इत्यस्य वार्त्तिकोक्त्या युच् ।) अनुभवः । तत्पर्य्यायः । संवेदः २ । इत्यमरः ॥ ज्ञानम् । दुःखम् । इति मेदिनी ॥ विवाहः । यथा, -- “पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥ शरः क्षत्त्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥” इति मानवे ३ अध्यायः ॥ * ॥ पाणीति । समानजातीयासु गृह्यमाणासु हस्त- ग्रहणलक्षणः संस्कारो गृह्यादिशास्त्रेण विधी- यते । विजातीयासु पुनरुह्यमानासु विवाह- कर्म्मणि पाणिग्रहणस्थाने अयमनन्तरश्लोके वक्ष्यमाणो विधिर्ज्ञेयः । शर इति । क्षत्त्रियया पाणिग्रहणस्थाने ब्राह्मणविवाहे ब्राह्मणहस्त- परिगृहीतकाण्डैकदेशो ग्राह्यः । वैश्यया ब्राह्मणक्षत्त्रियविवाहे बाह्मणक्षत्त्रियविधृत- प्रतोदैकदेशो ग्राह्यः । शूद्रया पुनर्द्वि जातित्रय- विवाहे प्रावृतवसनदशा ग्राह्या । इति कुल्लूक- भट्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदना स्त्री-नपुं।

अनुभवः

समानार्थक:संवेद,वेदना,उपलम्भ,अनुभव,निर्वेश

3।2।6।1।4

आक्रोशनमभीषङ्गः संवेदो वेदना न ना। सम्मूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदना f. pain , torture , agony (also personified as a daughter of अनृत) MBh. R. etc. (exceptionally n. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--married Raurava Naraka; son born of वेदना and माया was Duhkham. वा. १०. ४०-1; Br. II. 9. ६४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VEDANĀ : A goddess who caused pain to living things. Adharma married Hiṁsā. Two daughters named Nṛtā and Nirṛti were born to them. From them Bhaya, Naraka, Māyā and Vedanā were born. Mṛtyu was the daughter of Māyā. Duḥkha was the son of Vedanā. (Agni Purāṇa, Chapter 20).


_______________________________
*4th word in right half of page 843 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वेदना&oldid=504620" इत्यस्माद् प्रतिप्राप्तम्