इक्ष्वालिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वालिका, स्त्री, (इक्ष्वालिक + टाप् ।) इक्षतुल्या । इति रत्नमाला ॥ आनाखु इति भाषा । खागडा इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वालिका¦ स्त्री इक्षूणामालिरिव कायति प्रकाशते कै कैक्षुरिवालति अल--ण्वुण् वा। काशतृणे भावप्र॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वालिका f. another sort , Saccharum Fuscum (native reed-pens are made from its stem) L.

"https://sa.wiktionary.org/w/index.php?title=इक्ष्वालिका&oldid=491706" इत्यस्माद् प्रतिप्राप्तम्