क्रूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूरः, त्रि, (कृत् छेदने + “कृतेश्छक्रूच” । उणां २ । २१ । इति रक्प्रत्ययः धातोः क्र्वादेशश्च ।) पर- द्रोहकारी । (यथा, मेघदूते । १०७ । “क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः” ॥) निर्दयः । तत्पर्य्यायः । नृशंसः २ घातुकः ३ पापः ४ । (यथा, भागवते । ९ । १४ । ३७ । “स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः” ॥ यथा, च कुमारे । २ । ४८ । “तस्मिन्नुपायाः सर्व्वे नः क्रूरे प्रतिहतक्रियाः” । “क्रूरे घातुके” इति मल्लिनाथः ॥) कठिनः । इत्यमरः । ३ । ३ । १९० ॥ (यथा, रघुवंशे । १२ । ४ । “तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया” ॥) घोरः । इति मेदिनी ॥ (यथा, पञ्चतन्त्रे ३ । २५ । “क्रूरो लुब्धोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः” ॥) उष्णः । इति हेमचन्द्रः ॥ प्रथमतृतीषपञ्चमसप्तम- नवमैकादशराशयः । यथा, -- “ओजोऽथ युग्मं विषमः समश्च क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च । चरस्थिरद्व्यात्मकनामधेया मेषादयोऽमी क्रमशः प्रदिष्टाः” ॥ इति दीपिका ॥

क्रूरः, पुं, (कृन्ततीति । “कृतेश्छक्रूच” । उणां २ । २१ । इति रक् धातोः क्र्वादेशश्च ।) भूताङ्कुशवृक्षः । रक्तकरवीरवृक्षः । श्येनपक्षी । कङ्कपक्षी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर वि।

परद्रोहकारी

समानार्थक:नृशंस,घातुक,क्रूर,पाप,क्षुद्र,शार्वर,निस्त्रिंश

3।1।47।2।3

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः। नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

क्रूर वि।

कठिनम्

समानार्थक:खक्खट,कठिन,क्रूर,कठोर,निष्ठुर,दृढ,जरठ,मूर्तिमत्,मूर्त,घन,जठर,कर्कश

3।1।76।1।3

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्. जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर¦ त्रि॰ कृत--रक् धातोः क्रूः।

१ निर्दये

२ कठिने अमरः

३ हिंसके

४ उग्रे च मेदि॰।
“तस्याभिषेकसंभारं कल्पितंक्रूरनिश्चया” रघुः।
“तस्मिन्नुपायाः सर्व्वेनः क्रूरेप्रतिहतक्रियाः” कुमा॰।
“दृढकारी मृदुर्दान्तः क्रूराचा-[Page2337-b+ 38] रैरसंवसत्” मनुः। तस्य भावः ष्यञ् क्रौर्य्य न॰, तल्क्रूरता स्त्री, त्वक्रूरत्व न॰, निर्द्दयत्वे हिंसने काठिन्येउग्रत्वे च।
“ओजोऽथ युग्मं विषमः समश्च क्रूरोऽथसौम्यः पुरुषोऽङ्गना च। चरस्थिरद्व्यात्मकनामधेया मे-षादयोऽमी क्रमशः प्रदिष्टाः” दोपिकोक्ते मेषादिषु मध्ये

५ विषमराशौ पु॰
“अर्द्धोनेन्द्वर्कसौराराः पापाः सौम्या-स्तथा परे। पापयुक्तोबुधः पापोराहुकेतू च पापदौ” ज्योति॰ उक्ते

६ ग्रहभेदेच
“यथा दृष्टफला क्रूरास्तथासौम्याः शुमप्रदाः। क्रूरयुक्तः पुनः सौम्योज्ञेयः क्रूर-फलप्रदः”
“इदञ्च सौम्यक्रूराणां फलं स्थानवशात्समम्। एतदेव फलं विद्धि सौम्यैः क्रूरैर्विपर्य्ययात्”
“ग्रहाः सौम्यास्तथा क्रूरा वक्राः शीघ्रोचनीचगाः” इति
“तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेण यत्। सर्व्वेषुशुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः। न नन्दति विवाहेच यात्रायां न निवर्त्तते। रोगाद्विमुच्यते रोगी वेधवेला-कृतोद्यमः। रोगकाले भवेद्वेधः क्रूरखेचरसम्भवः”
“क्रूरावक्रा महाक्रूरा इति च ज्यो॰ त॰ पापग्रहार्थपरतया क्रूरशब्दप्रयोगात्। क्रूरवेधप्रकारस्तु चक्र-शब्दे सर्व्वतोभद्रचक्रे वक्ष्यते।

७ रक्तकरवीरे पु॰

८ श्येन-पक्षिणि

९ कङ्कपक्षिणि च पुंस्त्री॰ राजनि॰ स्त्रियांजातित्वात् ङीप्।

१० रक्तपुनर्णवायां स्त्री राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर¦ mfn. (-रः-रा-रं)
1. Cruel, pitiless.
2. Hard, harsh.
3. Hard, solid.
4. Mischievous, destructive.
5. Formidable, terrible.
6. Hot, sharp.
7. Disagreeable. m. (-रः)
1. An odd sign of the zodiac, as the first, third, fifth, &c. which are, of malignant influences.
2. A hawk.
3. A heron.
4. Red oleander. E. कृत् to cut, रक् Unadi affix, and क्रू substituted for कृत।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर [krūra], a. [कृत-रक् धातोः क्रूः; Uṇ.2.21]

Cruel, wicked, hard-hearted, pitiless; तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया R.12.4; Me.17; Ms.1.9; तानहं द्विषतः क्रूरान् Bg.16. 19.

Hard, rough.

Formidable, terrible, fierce, ferocious, savage.

Destructive, mischievous.

Wounded, hurt.

Bloody.

Raw.

Strong.

Inauspicious (as opposed to सौम्य and अक्रूर; said of 1st, 3rd, 5th, 7th, 9th and 11th signs of the zodiac which are supposed to have a malignant influence.)

Hard, solid, hardened; Ś.2.4.

Hot; disagreeable, sharp; Ms.2.33.

Harsh, jarring; क्रूरक्वणत्कङ्कणानि Mv.1.35. -रः, -रम् Boiled rice.

रः A hawk.

heron.

An uneven sign of the zodiac.

N. of a planet (Rāhu or Saturn).

A kind of horse; तद्वद्वामाश्रयाः क्रूरः प्रकरोति धनक्षयम् Śālihotra 15.

रम् A wound.

Slaughter, cruelty.

Any horrible deed.

Any frightful appearance. -ind. In a formidable manner; Mb.3. -Comp. -आकृति a. terrible in form (-तिः) epithet of Rāvaṇa. -आचारः a. following cruel or savage practices; Ms.4.246. -आत्मन् the planet Saturn. -आशय a.

containing fierce animals (as a river).

of a cruel disposition. -कर्मन् n.

a bloody act.

any hard labour. -a. doing a bloody act; अहं क्रूरकर्मा जात्या चाण्डालः K. -कर्मकृत् m. a rapacious animal; Ms.12.58. -कृत् a. fierce, cruel, unrelenting; -कोष्ठ a. having costive bowels (unaffected by strong purgatives). -गन्ध sulphur. -चरित, -चेष्ठितa. cruel, ferocious. -दृश् a.

evil-eyed, having a malignant look; Ks.62.27.

mischievous, villainous. (-m.) N. of Saturn; also of Mars. -राविन् m. a raven -लोचनः an epithet of the planet Saturn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्रूर mf( आ)n. (fr. क्रवि-स्See. स्थूरand स्थविर) , wounded , hurt , sore S3Br.

क्रूर mf( आ)n. " bloody , raw " , cruel , fierce , ferocious , pitiless , harsh , formidable AV. TS. vi Mn. etc.

क्रूर mf( आ)n. inauspicious (as opposed to सौम्यand अ-क्रूर, said of the first , third , fifth , seventh , ninth , and eleventh signs of the zodiac , which are supposed to have a malignant influence Jyot. ; said of planets VarBr2S. )

क्रूर mf( आ)n. hard , solid Sus3r. S3ak. Pan5cat.

क्रूर mf( आ)n. strong (as a bow , opposed to मन्द) Na1r.

क्रूर mf( आ)n. hot , sharp , disagreeable L.

क्रूर mn. boiled rice(See. कूर) L.

क्रूर m. a hawk L.

क्रूर m. a heron L.

क्रूर m. red oleander(= रक्त-करवीर) L.

क्रूर n. a wound , sore AV. VS. TS. S3Br.

क्रूर m. blood-shedding , slaughter , cruelty , any horrible deed , harshness AV. AitBr. i , 26 Mn. i , 29 etc.

क्रूर m. any frightful apparition AdbhBr.

क्रूर m. a kind of house Gal.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of पौरुषेय Ra1ks2asa. Br. III. 7. ९३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KRŪRA : A country in Ancient India. (Mahābhārata, Bhīṣma Parva, Chapter 9, Stanza 65).


_______________________________
*3rd word in left half of page 433 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=क्रूर&oldid=497731" इत्यस्माद् प्रतिप्राप्तम्