बैल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैल [baila], a. Living in holes (as a mouse); relating to animals in holes; और्णान् बैलान् ...... काम्म्बोजः प्रददौ बहून् Mb.1.51.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैल mf( ई)n. (fr. बिल, also written वैलSee. )living in holes( m. an animal -lliving in -hholes) Car.

बैल mf( ई)n. relating , to or derived from animals living in -hholes MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैल न
पहुँच सकें, का.श्रौ.सू. 5.1०.8 (त्र्यम्बकेष्टि में वृक्ष पर चावल के पिण्डों को टाँगने के लिए शर्त)।

"https://sa.wiktionary.org/w/index.php?title=बैल&oldid=503145" इत्यस्माद् प्रतिप्राप्तम्