प्रसिद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्धिः, स्त्री, (प्र + सिध् + क्तिन् ।) टङ्कारः । ख्यातिः । इति त्रिकाण्डशेषः ॥ (यथा, काम- न्दकीयनीतिसारे । २ । ६ । “विद्याश्चतस्र एवैता इति नो गुरुदर्शनम् । पृथक् पृथक् प्रसिद्ध्यर्थं यासु लोको व्यव- स्थितः ॥”) भूषा । इति प्रसिद्धशब्दार्थदर्शनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्धि¦ स्त्री प्र + सिध--भावे--क्तिन्।

१ ख्यातौ

२ दङ्कारेत्रिका॰

३ भूषणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्धि¦ f. (-द्धिः)
1. Fame, celebrity, notoriety.
2. Ornament, decoration.
3. That which is notorious or known.
4. Success, accomplishment. E. प्र before, सिध् to go, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्धिः [prasiddhiḥ], f.

Fame, celebrity, publicity, renown.

Success, accomplishment, fulfilment; आधिद्विषामा तपसां प्रसिद्धेः Ki.3.39; Ms.4.3; Bhāg.11.3.3.

Ornament, decoration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिद्धि/ प्र- f. accomplishment , success , attainment Mn. Ya1jn5. Ka1m. BhP.

प्रसिद्धि/ प्र- f. proof , argument Katha1s.

प्रसिद्धि/ प्र- f. general opinion , publicity , celebrity , renown , fame , rumour Var. Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=प्रसिद्धि&oldid=502825" इत्यस्माद् प्रतिप्राप्तम्