प्रत्येक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्येकम्, क्ली, एकं एकं प्रति । यथा, कर्पू राख्य- स्तोत्रे । “प्रत्येकं वा द्वयं वा त्रयमपि च परं बीज- मत्यन्तगुह्यम् ॥” (यथा च कुमारे । २ । ३१ । “एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् । प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्येक¦ अव्य॰ एकमेकं प्रति वीप्सायामव्ययी॰। एकैकस्मिन्वीप्सायुते एकशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्येक¦ n. Adv. (-कं) Singly, one by one, one at a time. E. प्रति, and एक one.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रत्येक/ प्रत्य्--एक mfn. each one , -eeach single -oone , every -oone Jaim. Sch.

प्रत्येक/ प्रत्य्--एक n. a partic. sin Buddh.

प्रत्येक/ प्रत्य्--एक n. ( ibc. or 632108 अम्ind. )one by one , one at a time , singly , for every single one S3a1n3khS3r. Mn. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रत्येक&oldid=502089" इत्यस्माद् प्रतिप्राप्तम्