त्रुटि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रुटिः, स्त्री, (त्रुट्यते इति । त्रुट् + “इगुपघात् कित् ।” उणां । ४ । २१८ । इति इन् सच कित् ।) न्नहैला । (यथा, सुश्रुते । उत्तरतन्त्रे । ५२ । “उतुकारिकां सर्पिषि नागराढ्यां पक्वा समूलैस्त्रुटिकोलपत्रैः ॥” अस्याः पर्य्यायो यथा, -- “वयस्था तीक्ष्णगन्धा च सूक्ष्मैला त्रिपुटा त्रुटिः ॥” इति वैद्यकरत्नमालायाम् ॥) अल्पम् । संशयः । कालभेदः । स च ह्रस्वा- क्षरचतुर्भागग्रहणात्मकः । इत्यमरः । ३ । ३ । ३७ ॥ क्षणद्वयात्मकः । इति तट्टीकायां स्वामी ॥ यथा, भागवते । ३ । ११ । ५ । “अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन्नगात् । त्रसरेणुस्त्रिकं भुङ्क्ते यः कालः सा त्रुटिः स्मृता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रुटि स्त्री।

सूक्ष्मेला

समानार्थक:उपकुञ्चिका,तुत्था,कोरङ्गी,त्रिपुटा,त्रुटि

2।4।125।2।5

पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा। सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

त्रुटि स्त्री।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।62।1।2

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

त्रुटि स्त्री।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।37।2।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : , गुणः, परिमाणः

त्रुटि स्त्री।

समयः

समानार्थक:काल,दिष्ट,अनेहा,समय,त्रुटि,वेला

3।3।37।2।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

अवयव : अह्नोऽष्टमभागः

 : दिवसः, तिथिः, सन्ध्या, दिवसः_पूर्वो_भागः, दिवसः_अन्त्यो_भागः, दिवसः_मध्यो_भागः, रात्रिः, रात्रिप्रारम्भः, रात्रिमध्यः, प्रहरः, अष्ठदशनिमेषाः, त्रिंशत्_काष्टाः, त्रिंशत्_कलाः, पञ्चदशदिनानि, पक्षद्वयौ, द्वौ_मासौ, त्रिभिरृतुभिः-षण्मासैः, द्वाभ्यामयनाभ्यां_नाम-द्वादशमासाः, एकसप्तति_देवयुगम्, अह्नोऽष्टमभागः, वर्तमानकालः, जीवावच्छिन्नकालः, षट्_क्षणकालः, त्रेतायुगम्, कृतयुगम्, कलियुगम्, द्वापरयुगम्, दीर्घकालः, कस्मिंश्चित्काले, अतीतकालः, प्रभातम्, तदानीम्, एकस्मिन्_काले, सर्वस्मिन्_काले, अस्मिन्काले

पदार्थ-विभागः : , द्रव्यम्, कालः

त्रुटि स्त्री।

संशयः

समानार्थक:त्रुटि,द्वापर

3।3।37।2।1

अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्. सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रुटि(टी)¦ स्त्री कुटा॰ त्रुट--इन् वा ङीप्।

१ सूक्ष्मैलायां

२ अल्पे

३ संशये

४ कालभेदे च अमरःस च
“योऽक्ष्णोर्निमेषस्य खराम

३० भागः स तत्परस्त-च्छतभाग उक्ता। त्रुटिर्निमेषैर्धृति

१८ भिश्च काष्ठा तत्त्रिं-शता सद्गणकैः कलोक्ता” सि॰ शि॰ उक्तेः तत्परस्यशतभागकालरूपः।
“क्षणद्वयात्मकः कालस्त्रुटिरिति” ऽभरतः तन्मूल्यं मृग्यम्। तदपेक्षया क्षणस्य भाग॰अधिककालतोक्तेः तस्यामूर्त्तत्वात् क्षणस्य मूर्तत्वाच्च तथाहि
“प्राणादिः कथितो मूर्त्तस्त्रुट्याद्योऽमूर्त्तसंज्ञकः” सू॰ सि॰
“त्रुटिराद्या यस्य तादृशः कालः एकप्राणा-न्तर्गतत्रुटितत्परादिकोऽमूर्त्तसंज्ञकः व्यवक्षारायोग्यत्वे-नास्यामूर्त्तवम्। माग॰

३ ।

११ ।

५ ,

६ । अन्यथा मानमुक्तंयथा
“अणू द्वौ परमाणुः स्यात् त्रसरेणुस्त्रयः स्मृतः। ज्वालार्करश्म्यवगतः खमेवानुपतन्नगात्। त्रसरेणुत्रयंभुङ्क्ते यः कालः सः त्रुटिः स्मृता। शतभागस्तु वेधःस्यात्तैस्त्रिभिस्तु लवः स्मृतः। निमेषस्त्रिलवो ज्ञेयआम्नातस्ते त्रयः क्षणः”।
“मरुतः सह पर्जन्याःकलात्रुटिलवक्षणाः” हरिवं॰

१६

८ अ॰।
“शुक्लस्त्वं बहुलस्त्वञ्चकला काष्ठा त्रुटिस्तथा” भा॰ आ॰

२५ अ॰।
“प्राण-त्रुटित्रुट्यबयवाद्यकालस्य क्षेत्रस्य च वेत्ता” वृ॰ सं॰

२ अ॰।

२ कुमारानुचरमातृभेदे
“केशयन्त्री त्रुटिर्नाम क्रोशनातु तडित्प्रभा” भा॰ ग॰

४७

० भातृगणोक्तौ। भावेइन्।

३ अवयवादिहीनतायाम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रुटिः [truṭiḥ] टी [ṭī], टी f. [त्रुट्-इन् वा ङीप्]

Cutting, tearing.

A small part, an atom.

A very minute space of time equal to 1/4 of a Kṣaṇa; or 1/2 of a Lava; Mb. 1.25.14; Bhāg;1.13.4.

Doubt, uncertainty.

Loss, destruction.

Small cardamoms (the plant).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रुटि f. ( Siddh.stry. 26 ) an atom (= 7 रेणुs Lalit. xii , 176 )

त्रुटि f. a very minute space of time MBh. i , 1292 Hariv. 9529 VarBr2S. ii , 0/1 Su1ryas. BhP. iii , 11 , 6

त्रुटि f. x

त्रुटि f. small cardamoms Sus3r. vi

त्रुटि f. doubt L.

त्रुटि f. cutting , breaking W.

त्रुटि f. loss , destruction W.

त्रुटि f. breaking a promise W.

त्रुटि f. N. of one of the mothers attending on स्कन्दMBh. ix , 2635

त्रुटि f. See. त्रोटि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति resident of षोडशपत्राब्ज. Br. IV. ३२. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TRUṬI I : Thirty alpakālas make one Truṭi. (See under Kālamāna).


_______________________________
*2nd word in left half of page 797 (+offset) in original book.

TRUṬI II : A female attendant of Subrahmaṇya. (Śloka 17, Chapter 46, Śalya Parva).


_______________________________
*3rd word in left half of page 797 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=त्रुटि&oldid=507586" इत्यस्माद् प्रतिप्राप्तम्