सैद्धान्तिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैद्धान्तिकः, त्रि, (सिद्धान्तं वेत्तीति । सिद्धान्त + ठक् ।) सिद्धान्तज्ञः । इति हेमचन्द्रः कौमुदी च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैद्धान्तिक¦ पु॰ सिद्धान्तं वेत्ति सिंद्धान्त + ठक्। सिद्धान्ताभिज्ञेहेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैद्धान्तिक¦ mfn. (-कः-की-कं) Connected with or relating to a demonstra- ted truth, one who knows the truth, &c. E. सिद्धान्त an established conclusion, ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैद्धान्तिक [saiddhāntika], a. (-की f.) [सिद्धान्तं वेत्ति ठक्]

Relating to a dogma or demonstrated truth.

One who knows the real truth.

Relating to an astronomical or any other scientific work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सैद्धान्तिक mf( ई)n. (fr. सिद्धा-न्त)connected with or relating to an established truth etc. W.

सैद्धान्तिक m. one who knows an established truth or is versed in a सिद्धान्त(See. ) Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=सैद्धान्तिक&oldid=246556" इत्यस्माद् प्रतिप्राप्तम्