आतपत्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतपत्रम्, क्ली, (आतप + त्रै + कः) छत्रं । इत्यमरः ॥ (यथा शाकुन्तले, -- “राज्यं स्वहस्तधृतदण्डमिवातपत्रं” । यथा रामायणे, -- “पाण्डरेणातपत्रेण ध्रियमाणेन मूर्द्धनि” ॥ “छत्रशब्देऽस्य गुणादयो ज्ञातव्याः” ।)

"https://sa.wiktionary.org/w/index.php?title=आतपत्रम्&oldid=115321" इत्यस्माद् प्रतिप्राप्तम्