अन्तरिक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरिक्षम्, क्ली, (अन्तर्मध्ये ऋक्षाणि नक्षत्राणि यस्य तत्, पृषोदरादित्वात् ऋकारस्य इकारः । अन्त- रीक्षमिति पाठे ऋकारस्य ईकारः ।) अन्त- रीक्षं । आकाशं । इति छान्दसं । इत्यमरटीकायां पुरुषोत्तमजातरूपसुभूतिरायादयः ॥ (“अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत्” । इति मनुः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरिक्ष नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।2।2

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

अन्तरिक्ष नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।5।2

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरिक्ष¦ न॰ अन्तः स्वर्गपृथिव्योर्मध्ये ईक्ष्यते ईक्ष--कर्म्मणिघञ्, अन्तः ऋक्षाणि अस्य वा पृषो॰ पक्षे ह्रस्वः ऋकारस्यरित्वं वा। पक्षिमेघसञ्चारयोग्ये भूलोकस्वर्गमध्यवर्त्तिनिआकाशप्रदेशे।
“पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्ताव” इति छा॰ उप॰।
“अन्तरिक्षगतांश्चैव मुनीन् देवांश्चइति” मनुः।
“तिर्य्यक् चान्तरिक्षं व्यपोहितमिति” अथ॰।
“अदितिर्द्यौरदितिरन्तरिक्षमिति” ऋ॰

१ ,

८९ ,

१० ।
“अदितिरदींना अखण्डनीया वा पृथिवी देव-माता वा सैव द्यौर्द्योतनशीलो नाकः ततश्च सैवान्तरिक्षम्अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योमेति” भा॰।
“विश्वमाप्रा अन्तरिक्षमिति” ऋ॰

१ ,

५२ ,

१३ । अन्तरिक्ष-मन्तरिक्षान्तं द्यावापृथिव्योर्मध्ये वर्त्तमानमाकाशं विश्वंसर्वमिति” भा॰।
“दिवञ्च पृथिवीं चान्तरिक्षमथो स्वरिति” सन्ध्यामन्त्रः। ततश्च द्यावापृथिवीमध्यस्थाकाशस्यैवभुवर्लोकरूपस्यान्तरिक्षत्वम्।
“सादयाम्यन्तरिक्षस्य धर्त्त्री-मिति” य॰

१४ ,

५ । अन्तरिक्षस्य भुवर्लोकस्य धर्त्त्री-मिति” वेददीपः। अत्र अन्तरीक्षमपि। अस्यचान्तरीक्ष-[Page0201-a+ 38] निरुक्तिः श्रुतौ।
“योऽन्वरे नाकाश आसीदन्तरीक्षमभव-दीक्षं हि तन्नाम ततः पुरान्तरा वा इदानीमीक्षमभूदिति” तस्मादन्तरीक्षमिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरिक्ष¦ n. (-क्षं) The sky or atmosphere. E. अन्तर् within, and ऋक्ष a star; in which are the stars: or ईक्ष to see; seen by the world; the word is properly written with the long vowel, as अन्तरीक्ष, but the short is substituted in poetry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरिक्ष n. the intermediate space between heaven and earth

अन्तरिक्ष n. (in the वेद) the middle of the three spheres or regions of life

अन्तरिक्ष n. the atmosphere or sky

अन्तरिक्ष n. the air

अन्तरिक्ष n. talc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of ऋषभ and Jayanti. Brother of Bharata. A भागवत and sage; फलकम्:F1:  भा. V. 4. ११; XI. 2. २१.फलकम्:/F expounded to Nimi the nature of माया अन्द् mentions how the pure ज्ञान shines as threefold by the work of illusion. फलकम्:F2:  Ib. XI. 3. 2[1-4]-१६.फलकम्:/F
(II)--a son of Mura (s.v.) who went to the field to attack कृष्ण who caused the death of his father. भा. X. ५९. १२.
(III)--the son of पुष्कर and father of Sutapas. भा. IX. १२. १२.
(IV)--the १३थ् Veda व्यास: फलकम्:F1:  Br. II. ३५. १२०. Vi. III. 3. १४.फलकम्:/F Heard the पुराण from त्रिविष्ट, and narrated it to त्रय्यारुणि फलकम्:F2:  Br. IV. 4. ६२; वा. १०३. ६१.फलकम्:/F (चर्षि- वा। प्।)
(VI)--the son of किन्नराश्व (Kinnara-वा। प्।); and father of सुपर्ण (सुषेण--म्। प्।). M. २७१. 9; वा. ९९. २८५; Vi. IV. २२. 5.
"https://sa.wiktionary.org/w/index.php?title=अन्तरिक्ष&oldid=486560" इत्यस्माद् प्रतिप्राप्तम्