संचयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचयनम् [sañcayanam], 1 Gathering, collecting.

Collecting the ashes and bones of a body after it has been burnt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संचयन/ सं- n. the act of piling or heaping together , heaping up , gathering , collecting ( esp. the ashes or bones of a body lately burnt See. अस्थि-स्) Gr2S3rS. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=संचयन&oldid=368139" इत्यस्माद् प्रतिप्राप्तम्