वितर्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितर्कः, पुं, (वि + तर्क + घञ् ।) ऊहः । (यथा, भागवते । १० । ८९ । १ । “सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत । वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥”) संशयः । इति मेदिनी । के, १५७ ॥ (यथा, महाभारते । १ । १९० । २३ । “यौ तौ कुमाराविव कार्त्तिकेयौ द्वावश्विनेयाविति मे वितर्कः ॥”) ज्ञानसूचकः । इति शब्दरत्नावली ॥ * ॥ आहो उताहो किमुत किं किमु उत एते षट् विकल्पवितर्कार्थे । यथा स्थाणुराहो पुरुषः । इति अहो ह्रस्वादि च । विकल्पे विस्मयेऽप्यहो इति रुद्रः । किमु ह्रस्वान्तं उत ह्रस्वादि । चकारात् उताहोस्वित् आहोस्वि- दिति च यथा भारते । “उताहोस्विद्भवेद्राजा नलः परपुरञ्जयः ।” इति आहोस्विन्मुखमिति भारवौ । इति भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितर्क¦ पु॰ वि + तर्क--भावे अच्।

१ सन्देहे

२ ऊहे च मेदि॰।

३ ज्ञानसूचके शब्दर॰।

४ अर्थालङ्कारभेदे अलङ्कारशब्दे

४०

३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितर्क¦ m. (-र्कः)
1. Reasoning, discussion.
2. Doubt, deliberation.
3. A teacher, an instructor in divine knowledge.
4. Consideration of probabilities, mental anticipation of alternatives, conjecture. E. वि implying discrimination, &c., तर्क् to reason, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितर्कः [vitarkḥ], 1 Argument, reasoning, inference.

Guess, conjecture, supposition, belief; शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः Ku.1.41.

Fancy, thought; राग- ग्राहवती वितर्कविहगा Bh.3.45.

Doubt; नुनोद तस्य स्थल- पद्मिनीगतं वितर्कम् Ki.4.5;13.2.

Deliberation, discussion.

A teacher in divine knowledge.

False or adverse conjecture; वितर्कं निश्चयाज्जयेत् Mb.12.274.11.

Purpose, intention. -Comp. -पदवी the path of conjecture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वितर्क/ वि- m. conjecture , supposition , guess , fancy , imagination , opinion MBh. Ka1v. etc.

वितर्क/ वि- m. doubt , uncertainty Yogas. Sarvad.

वितर्क/ वि- m. a dubious or questionable matter Yogas.

वितर्क/ वि- m. reasoning , deliberation , consideration Ka1v. Sa1h.

वितर्क/ वि- m. purpose , intention Ja1takam.

वितर्क/ वि- m. a teacher , instructor in divine knowledge W.

वितर्क/ वि- m. a partic. class of योगीs Ja1takam.

वितर्क/ वि- m. N. of a son of धृत-राष्ट्रMBh.

वितर्क/ वि- m. pl. N. of the five principal sins Ja1takam.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VITARKA : A son of Dhṛtarāṣṭra of the Kuru dynasty, (M.B. Ādi Parva, Chapter 94, Stanza 58).


_______________________________
*1st word in left half of page 878 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=वितर्क&oldid=437278" इत्यस्माद् प्रतिप्राप्तम्