फुट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुटः, त्रि, (स्फुटतीति । स्फुट + कः । पृषोदरा- दित्वात् साधुः ।) सर्पफणा । इति हेमचन्द्रः । ४ । ३८१ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुट¦ त्रि॰ स्फुट--क पृषो॰।

१ विदीर्णे

२ प्रस्फुटिते च।

३ सर्पफणायां पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुट¦ mfn. (-टः-टा-टं)
1. Blown.
2. Burst.
3. The hood or expanded neck of a snake. E. स्फुट् to swell, aff. क, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुटः [phuṭḥ], The expanded hood of a snake. -Comp. -आटोपः = फटाटोपः q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुट mfn. the hood or expanded neck of a snake(= फट, फण) L.

"https://sa.wiktionary.org/w/index.php?title=फुट&oldid=503066" इत्यस्माद् प्रतिप्राप्तम्