खोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोल, ऋ खोटने । गतिवैकल्ये । इति कविकल्प- द्रुमः ॥ (भ्वां-परं-अकं-सेट् ।) ऋ, अचु- खोलत् । खोलति खञ्जः । रमानाथस्तु खोलति बाला क्रिमिमित्युदाहृतवान् । इति दुर्गादासः ॥

खोलः, त्रि, (खोलति इति । खोल + अच् ।) खञ्जः । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोल¦ गतिवैकल्ये भ्वा॰ पर॰ अक॰ सेट्। खोलति अखो-लीत् चुखोल ऋदित् च अह्रस्वः अचुखोलत् त।

खोल¦ त्रि॰ खोल--अच्। खञ्जे शब्दसा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोल (ऋ) खोलृ¦ r. 1st cl. (खोलति) To be lame, to limp, to be prevented from moving. खोड, खोर, &c. are conceived by some authorities to be mere variations in the form of this root.

खोल¦ mfn. (-लः-ला-लं) Lame. E. खोल् to be lame, affix अच्; also खोर, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोलः [khōlḥ], a. Lame. -लम् Helmet. -Comp. -शिरस् furnished with a helmet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खोल mfn. (See. ?) limping , lame L.

खोल m. n. a helmet or a kind of hat Ka1d. v , 1082 Hcar. vii

खोल m. See. मूर्ध-ख्.

"https://sa.wiktionary.org/w/index.php?title=खोल&oldid=498627" इत्यस्माद् प्रतिप्राप्तम्