अनुगामी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगामी, [न्] त्रि, (अनुगच्छति, अनु + गम् + णिनि ।) कामंगामी । इति हेमचन्द्रः ॥ सह- चरः २ । पश्चाद्गामी ३ । यथा, -- “दृष्ट्वा श्रियमिवायान्तीं ब्रह्माणमनुगामिनी” । इति रामायणं ॥

"https://sa.wiktionary.org/w/index.php?title=अनुगामी&oldid=486052" इत्यस्माद् प्रतिप्राप्तम्