निष्काम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्काम¦ त्रि॰ निर्गतः कामोऽभिलाषो यस्य यत्र वा प्रा॰ ब॰। विषयभोगेच्छाशून्ये

१ कामनयाऽकृते कर्मादौ च
“निष्कामंज्ञानपूर्वं च निवृत्तमुपदिश्यते” मनुः।
“निष्कामादन्त-र्यागजपादिकर्मणो न दुःखं प्रत्युत मोक्षफलं प्राप्यते” सा॰ प्र॰ भा॰
“विशिष्टफलदाः पुंसां निष्कामाणां विमु-क्तिदाः” मल॰ त॰ विष्णु पु॰
“निष्कामाणां मुक्तिप्रतिकू-लकामनारहितानाम्” रघुनन्दनः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निष्काम/ निष्--काम mfn. ( निष्-)desireless , disinterested , unselfish S3Br. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=निष्काम&oldid=373260" इत्यस्माद् प्रतिप्राप्तम्