आवृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृतः, त्रि, (आङ् + वृ + क्तः ।) कृतावरणः । तत्पर्य्यायः । वेष्टितम् २ वलयितम् ३ संवीतम् ४ रुद्धम् ५ । इत्यमरः ॥ (आच्छादितं, प्रावृतं, आकीर्णं । वर्णभेदः, स च ब्राह्मणादुग्रजातीयायां जातः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत वि।

नद्यादिवेष्टितम्

समानार्थक:वेष्टित,वलयित,संवीत,रुद्ध,आवृत

3।1।90।2।5

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे। वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत¦ त्रि॰ आ + वृ--क्त।

१ कृतावरणे अप्रकाशीकृते आच्छा-दिते
“अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः” गीताएतच्चानावृतक्षेत्रविषयम् आवृते तु पुनर्मार्गक्षेत्रेऽपिदोष एवेति” मिता॰
“ब्राह्मणादुग्रकन्यायामावृतो नामजायते” मनूक्ते

२ संकीर्ण्णवर्ण्णभेदे पुंस्त्री स्त्रियां जाति-त्वात् ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत¦ mfn. (-तः-ता-तं)
1. Enclosed, surrounded, (by a ditch, wall, &c.)
2. Covered, screened.
3. Invested, inclosed, involved.
4. Spread, overspread, overcast.
5. Filled with, abounding with. m. (-तः) A man of mixed origin, the son of a Brahman, by a woman of the Ugra caste. E. आङ् before वृञ् to screen, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत [āvṛta], p. p.

Covered, screened, concealed.

Invested, blocked.

Enclosed, surrounded (by a ditch, wall &c.).

Spread, overspread; आवृते नभस्तले H.3.

Filled or abounding with; सो$मरावति- संकाशां हृष्टपुष्टजनावृताम् (प्रविवेश पुरीम्) Rām.7.33.4. -तः A man of mixed origin, the son of a Brāhmaṇa by a woman of the Ugra caste; ब्राह्मणादुग्रकन्यायामावृतो नाम जायते Ms.1.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आवृत/ आ-वृत mfn. covered , concealed , hid

आवृत/ आ-वृत mfn. screened RV. AV. S3Br. Katha1s. MBh. BhP. etc.

आवृत/ आ-वृत mfn. enclosed , encompassed , surrounded (by a ditch , wall , etc. ) Mn. R. Ra1jat. Pan5cat. etc.

आवृत/ आ-वृत mfn. invested , involved

आवृत/ आ-वृत mfn. spread , overspread , overcast

आवृत/ आ-वृत mfn. filled with , abounding with

आवृत/ आ-वृत m. a man of mixed origin (the son of a Brahman by a woman of the उग्रcaste) Mn. x , 15.

"https://sa.wiktionary.org/w/index.php?title=आवृत&oldid=491415" इत्यस्माद् प्रतिप्राप्तम्