समर्थन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थनम्, क्ली, (सम् + अर्थ + ल्युट् ।) इदमुचित- मिदमनुचितमिति निश्चयः । तत्पर्य्यायः । संप्रधारणा २ । इत्यमरः ॥ समर्थना ३ । इति शब्दरत्नावली ॥ (यथा, कथासरित्सागरे । २५ । ७३ । “शक्तिदेवस्य पार्श्वस्थो विष्णुदत्तः समर्थनम् । विनोदपूर्ब्बकं कुर्व्वन् कथां कथितवानिमाम् ॥”) सामर्थ्यञ्च ॥ (यथा, महाभारते । १ । १३० । १० । “स तु ज्ञानगरीयस्त्वात् तपसश्च समर्थनात् । अवतस्थे महाप्राज्ञो धैर्य्येण परमेण ह ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थन नपुं।

युक्तायुक्तपरीक्षणम्

समानार्थक:सम्प्रधारणा,समर्थन

2।8।25।1।3

न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्. अववादस्तु निर्देशो निदेशः शासनं च सः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थन¦ न॰ सम् + अर्थ--ल्युट्। इदमित्थमेवेति निश्चयहेतू-पन्यासेन निश्चायकव्यापारभेदे अमरः। युच्। तत्र, अश-क्येऽध्यवसाये च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थन¦ n. (-नं)
1. Deliberation, deciding on the propriety or impropriety of anything; also समर्थना।
2. Perseverance in an arduous under- taking, attempting difficulties or impossibilities.
3. Reconciling [Page762-a+ 60] differences, allaying a dispute.
4. Objecting, objection.
5. Potency, efficacy. E. सम् before अर्थ् to ask or request, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थनम् [samarthanam] ना [nā], ना 1 Establishing, supporting, corroborating.

Defending, vindicating, justifying; स्थिते- ष्वेतत् समर्थनम् K. P.7.

Pleading, advocating.

Judging, considering; imagining.

Deliberation, determination, deciding on the propriety or otherwise of anything.

Adequacy, efficacy, force, capability; स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात् Mb.1.13.1.

Energy, perseverance.

Reconciling differences, allaying disputes.

Objection.

Compensation for an offence; नो तदागसि परं समर्थना N.18.136.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


समर्थन/ सम्-अर्थन n. (or f( आ). )reflection , deliberation , contemplation( नं-कृ, " to reflect , consider ") MBh. Katha1s.

समर्थन/ सम्-अर्थन n. reconciling differences , reconciliation W.

समर्थन/ सम्-अर्थन n. objecting , objection ib.

समर्थन/ सम्-अर्थन n. establishing , maintaining , corroboration , vindication , justification Prata1p. Kuval.

समर्थन/ सम्-अर्थन n. energy , force , ability , competence( आत्, with gen. , " by virtue of ") MBh.

"https://sa.wiktionary.org/w/index.php?title=समर्थन&oldid=505348" इत्यस्माद् प्रतिप्राप्तम्