उदाहरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहरणम्, क्ली, (उत् + आङ् + हृ + ल्युट् ।) दृष्टान्तः । तत्पर्य्यायः । उपोद्घातः २ उदाहारः ३ इति शब्दरत्नावली ॥ (यथा, माघे । २ । ३३ । “प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः” । कथाप्रसङ्गः । कथनम् । यथा, कुमारे । ६ । ६५ ॥ “अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु” ॥) पञ्चन्यायावयवान्तर्गतमिदम् ॥ (नाट्यशास्त्रे सोत्क- र्षवचनोपन्यासरूपो गर्भाङ्कभेदः । यदुक्तं साहि- त्यदर्पणे ६ ष्ठ परिच्छेदे । “उदाहरणमुत्कर्षयुक्तं वचनमुच्यते” । यथा, वेणीसंहारे अश्वत्थामाङ्के ॥ “यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुमदात्पाण्डवीनां चमूनां, यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्म्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः, क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्” ॥ षट्त्रिंशन्नाटकलक्षणान्तर्गतलक्षणभेदः । यथा, साहित्यदर्षणे ६ ष्ठ परिच्छेदे । “यत्र तुल्यार्थयुक्तेव वाक्येनाभिप्रदर्शनात् । साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहरण¦ न॰ उद् + आ--हृ--भावे ल्युट्। एकदेशप्रसिद्ध्यासकलसिद्ध्यर्थं

१ कथने। कर्मणि ल्युट्। इष्टसिद्ध्यर्थमुच्य-माने

२ दृष्टान्ते,
“त्वदुदाहरणाकृतौ गुणा इति सामुद्रिक-सारमुद्रणा” नैव॰ प्रकृतसिद्ध्यर्थं निदर्शनरूपे

३ उपोद्घातेच। उदाह्रियेते व्याप्तिपक्षधर्म्मते येन करणे ल्युट्न्यायमते प्रतिवादिपराजयार्थं वादिना प्रयुक्तप्रति-ज्ञादिपञ्चकान्तर्गते व्याप्तिपक्षधर्म्मताप्रदर्शके

४ वाक्यभेदेप्रतिज्ञादय गौ॰ सू॰ वृत्त्योर्दर्शिता यथा(
“प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः”। अनेन[Page1164-b+ 38] विभागेन प्रतिज्ञाद्यन्यतमत्वमिति लक्षणं सूचितम् अत्रच प्रतिज्ञादीनां पञ्चानामवयवत्वकथनाद्दशावयववादोव्यु-दस्त इति मन्तव्यं ते च भाष्ये दर्शिता यथा
“जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं सशयव्युदासश्चेति” एतेप्रतिज्ञादिसहिता दश” व्याख्यातं चेदं तात्पर्य्यटीकायाम्
“प्रयोजनं हानादिबुद्धयः तत्प्रवर्त्तिका जिज्ञासा, तज्जनकःसंशयः, शक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यं, संशय-व्युदासस्तर्कः, अयमेवार्थोनिबन्धे निष्टङ्कितः। जिज्ञासाविप्रतिपत्तिरिति कश्रित् एतेषाञ्च न न्यायावयवत्वंन्यायाघटकत्वात्। न न्यायजन्यबोधानुकूलत्वेनैवा वयवत्वंएकदेशस्यापि तत्त्वप्रसङ्गात् प्रयोजनेऽतिव्याप्तेश्च” वृत्तिः। तत्र उदाहरणलक्षणविभागौ तत्रैव दशितौ यथा(
“साध्यसाधर्म्म्यात्तद्धर्म्मभावी दृष्टान्तौदाहरणम्” सू॰।
“दृष्टान्तौदाहरणमिति लक्षणं दृष्टान्तवचनं दृष्टान्तकथ-नयोग्यावयव इत्यर्थः तेन दृष्टान्तस्य सामयिकत्वेनासार्वत्रि-कत्वेऽपि न क्षतिः। योग्यतावच्छेदकन्तु अवयवान्तराथा-नन्वितार्थकावयवत्वं तच्च द्विविधं अन्वयिव्यतिरेकिभेदात्त-त्रान्वय्युदाहरणं लक्षयति साध्यसाधम्म्योत्तद्धर्म्मभावीतिअन्थय्युदाहरणमिति शेषः परे तु सम्पूर्णसूत्रमन्वय्युदाहरणलक्षणमेव सामान्यलक्षण तूह्यमित्याहुः साध्यसाधर्म्म्यात्साध्यसहचरितधर्म्मात् प्रकृतसाधनादित्थर्थः तं साध्य-रूपं धर्म्मं भावयति तथा च साधनवत्ताप्रयक्तसाध्यव-त्तानुभावकोऽवयवः साध्यसाधनव्याप्त्युपदर्शक उदाहरण-मिति यावत्। व्यतिरेक्युदाहरणं लक्षयति” वृ॰।
“तद्विप-र्य्यायाद्वा विपरीतं व्यतिरेक्युदाहरणम्” सू॰। तद्विपर्य्ययात्साध्यसाधनव्यतिरेकव्याप्तिप्रदर्शनात्तथा च साध्यसाधनव्य-तिरेकव्याप्त्युपदर्शकोदाहरणं व्यतिरेक्युदाहरणं यथाजीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यन्नेवं तन्नैवंयथा घट इति। वाकारः प्रयोगमपेक्ष्य तथा चान्वय्यु-दाहरणं व्यतिरेक्युदाहरणं वा प्रयोक्तव्यतिमित्यर्थः” वृ॰। चिन्तामणिकृता तु तल्लक्षणादिकमुक्तं यथा
“हेतावुक्ते कथमस्य गमकत्वमित्याकाङ्क्षायां व्याप्तिपक्ष-धर्म्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तत्प्रदर्शनायो-दाहरणं तत्रानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञान-जनकव्याप्यत्वाभिमतवन्निष्ठनियतव्यापकत्वाभिमतसम्बन्धबोध-जनकशब्दत्वमुदाहरणत्वं सामान्यलक्षणम् साध्यसाधन-सम्बन्धबोधकत्वं, साध्यसाधनाभावसम्बन्धबोधकत्वञ्च विशेष-लक्षणद्वयम्। न्यायावयवदृष्टान्तवचनमुदाहरणमिति तु[Page1165-a+ 38] म दृष्टान्तप्रयोगस्य सामयिकत्वेनासार्व्वत्रिकत्वात्, योयो-धूमवान् सोऽग्निमानित्येव व्याप्तिप्रतीतेः। नापि प्रकृतानु-मितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानविषयव्याप्त्युपना-यकं वचनं तत्, उपनयातिव्याप्तेः। उपनयाभिधान-प्रयोजकजिज्ञासाजनकबाक्यमुदाहरणम् एतदेवान्वयव्यति-रेकिव्याप्तिविषयत्वविशेषित विशेषलक्षणद्वयमित्यन्ये, अत्रच व्यभिचारवारणाय वीप्सामाहुः यत्र च सामानाधि-करण्यादेव व्याप्तिस्तत्र न वीप्सा केबलान्वयिन्यभेदानुमानेच वीप्सायामपि व्यभिचारतादवस्थ्यमिति तु वयं, वीप्सा चयत्पद, न तपदेऽपि विरुद्धरूपोपस्थितयोरपि तत्पदेनपरामर्शाद्बुद्धिस्थवाचकत्वादिति न व्युत्पत्तिविरोधः यथा
“यद्यत् पापं प्रतिजहि जगन्नाथ! नम्रस्य तन्म इत्यादौ”। ( दीधितिकृता तु निष्कृष्योक्तम्। इतरार्थान्वितस्वार्था-बोधकन्यायावयवत्वमुदाहरणत्वम् अन्वयव्याप्तियोधकतत्त्वं व्यतिरेकव्याप्तिबोधकतत्त्वञ्च विशेषलक्षणद्वयमिति”।

४ कथाप्रसङ्गे च।
“अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु” कुमा॰
“उदाहरणानि कथाप्रसङ्गाः तान्येववस्तूनि” मल्लि॰। भावे ल्युट्।

५ कथनमात्रे।

६ लक्षणसम्बद्धतया प्रामाणिक-वाक्योपन्यासे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहरण¦ n. (-णं)
1. An example or illustration, an opposite argument, one of five modes of logical reasoning.
2. Declaring, saying. E. उद् over, आङ् before हृ to convey, and ल्युट् affix, or with घञ् affix उदाहार।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहरण/ उद्-आहरण n. the act of relating , saying , declaring , declaration Gaut. Kum. Vikr.

उदाहरण/ उद्-आहरण n. referring a general rule to a special case , an example , illustration Sa1h. Ka1s3. etc.

उदाहरण/ उद्-आहरण n. (in log. ) the example , instance (constituting the third member in a fivefold syllogism) Tarkas. 41 Nya1yad. Nya1yak.

उदाहरण/ उद्-आहरण n. exaggeration Sa1h.

"https://sa.wiktionary.org/w/index.php?title=उदाहरण&oldid=492586" इत्यस्माद् प्रतिप्राप्तम्