नास्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिकः, पुं, (नास्ति परलोक ईश्वरो वेति मति- र्यस्य । “अस्तिनास्तिदिष्टं मतिः ।” ४ । ४ । ६० । इति ठक् । यद्बा, नास्ति परलोको यज्ञादिफलं ईश्वरो वेत्यादिवाक्येन कायति शब्दायते इति । कै शब्दे + डः ।) पाषण्डः । ईश्वरनास्तित्व- वादी । वेदाप्रामाण्यवादी । (यथा, मनुः । २ । ११ । “योऽवमन्यत ते मूले हेतुशास्त्राश्रयाद्द्विजः । स साधुभिर्बहिष्कार्य्यो नास्तिको वेदनिन्दकः ॥” तथा च तत्रैव । ३ । १५० । “ये स्तेनपतितक्लीवा ये च नास्तिकवृत्तयः । तान् हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् ॥” तथाच तत्रैव । ८ । २२, ३०९ । “यद्राष्टं शूद्रभूयिष्टं नास्तिकाक्रान्तमद्बिजम् । विनश्यत्याशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥” “अनपेक्षितमर्य्यादं नास्तिकं विप्रलुम्पकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥”) तत्पर्य्यायः । बार्हस्पत्यः २ चार्व्वाकः ३ लौकाय- तिकः ४ । इति हेमचन्द्रः । ३ । ५२६ ॥ स च षड्विधः । माध्यमिकः १ योगाचारः २ सौत्रा- न्तिकः ३ वैभाषिकः ४ चार्व्वाकः ५ दिग- म्बरः ६ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिक¦ त्रि॰ नास्ति परकोकस्तत्साधनमदृष्टं तत्साक्षीश्वरो[Page4052-a+ 38] वा इति मतिरस्य ठन्।

१ परलोकाभाववादिनि

२ तत्सा-धनादृष्टाभाववादिनि

३ तत्साक्षिण इश्वरस्यासत्त्ववादिनिच चार्वाकादौ चार्वाकादिश्च चार्वाकः माध्यमिकः योगा-चारः सौत्रान्तिकः वैभाषिकः दिगम्बरश्चेत षड्विधः।
“अतिमात्रोज्झितभीरनास्तिकः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिक¦ m. (-कः) An atheist, but applied by the orthodox Hindu4s, to any one who denies the divine authority of the Ve4das, or doubts the legends of the Pura4nas, or a future life or the existence of a ruler, or creator of the universe. E. नास्ति there is not (a god &c.) and ठन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिक [nāstika], a. (-कः) [नास्ति परलोकस्तत्साधनमदृष्टं तत्साक्षी- श्वरो वा इति मतिरस्य ठन्] An atheist, unbeliever, one who denies the authority of the Vedas and a future life or the existence of a Supreme Ruler or Creator of the Universe; अतिमात्रोज्झितभीरनास्तिकः Śi.16.7; Ms.2.11; 8.22. नासाचूर्णे नास्ति कस्याभिलाषः नासाचूर्णे नास्तिकस्याभिलाषः Subhāṣ. -Comp. -मतम् an atheistical opinion. -वृत्ति a. leading the life of an atheist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नास्तिक/ ना mf( ई)n. atheistical , infidel

नास्तिक/ ना m. an atheist or unbeliever ( opp. to आ-स्तिकSee. ) Mn. MBh. etc.

नास्तिक/ ना etc. See. under 2. न.

"https://sa.wiktionary.org/w/index.php?title=नास्तिक&oldid=500629" इत्यस्माद् प्रतिप्राप्तम्