सावधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावधानः, त्रि, (अवधानेन सह वर्त्तमानः ।) सचेतनः । सतर्कः । यथा, श्राद्धतत्त्वे । “आगच्छन्तु महाभामा विश्वेदेवा वरप्रदाः । ये चात्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावधान¦ त्रि॰ सह अवधानेन।

१ स चेतने सतर्के

२ मनोभि-निवेशयुक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावधान¦ mfn. (-नः-नी-नं)
1. Careful, cautious.
2. Diligent. E. स with, अवधान care.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावधान [sāvadhāna], a.

Attentive, bestowing attention, careful, heedful.

Cautious.

Diligent. -नम् ind. Carefully, attentively, cautiously.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावधान mf( आ)n. having attention , attentive , heedful , careful Bhartr2. HParis3.

सावधान mf( आ)n. intent upon doing anything( inf. ) Uttamac.

"https://sa.wiktionary.org/w/index.php?title=सावधान&oldid=505562" इत्यस्माद् प्रतिप्राप्तम्