मृदु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुः, त्रि, (म्रद्यते म्रदितुं शक्यते इति । म्रद् + “प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ।” उणा० १ । २९ । इति कुः ।) अतीक्ष्णः । कोमलः । इत्यमरः । ३ । १ । ७८ ॥ (यथा, -- “मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च ।” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥) गृहकन्यायां स्त्री । इति राजनिर्घण्टः ॥ (पुं, नृपञ्जयराजपुत्त्रः । इति विष्णुपुराणे । ४ । २१ । ३ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदु वि।

कोमलम्

समानार्थक:सुकुमार,कोमल,मृदुल,मृदु

3।1।78।1।5

नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु। अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्

मृदु वि।

अतीक्ष्णः

समानार्थक:मृदु

3।3।94।2।2

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्. त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

पदार्थ-विभागः : , गुणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदु¦ त्रि॰ मृद--कु।

१ कोमले अमरः। स्त्रियां वा ङीष्मृद्वी मदुः। सा च

२ गृहकन्यायाम्।

३ चित्रानुराधा-मृगरेवतीनक्षत्ररूपे नक्षत्रगणभेदे च त्रि॰ ज्यो॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदु¦ mfn. (-दुः-द्वी-दु)
1. Soft.
2. Blunt, not sharp.
3. Gentle, mild.
4. Slow, weak. f. (-द्वी) The brown grape. m. (-दुः) The planet Saturn. E. मृद् to rub, aff. कु, and the semi-vowel changed to its congener.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदु [mṛdu], a. [मृद्-कु] (-दु or -द्वी f.; compar. म्रदीयस्; superl. म्रदिष्ठ)

Soft, tender, supple, pliant, delicate; मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि M.3.2; अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः R.8.45,57; Ś.1.1; 4.11.

Soft, mild, gentle; न खरो न च भूयसा मृदुः R. 8.9; बाणं कृपामृदुमनाः प्रतिसंजहार 9.57 'with his mind softened with pity'; तं कृपामृदुरवेक्ष्य भार्गवम् 11.83; Ś.6.1; महर्षिर्मृदुतामगच्छत् R.5.54 'relented'; खातमूल- मनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमम् 11.76 'even a soft or gentle breeze' &c.

Weak, feeble; सर्वथा मृदुरसौ राजा H.3; ततस्ते मृदवो$भूवन् गन्धर्वाः शरपीडिताः Mb.

Moderate.

Blunt.

Slow.

(In astr.) Situated in the upper apsis. -दुः The planet Saturn. -दु n.

Softness, gentleness.

A kind of iron. -दु ind. Softly, gently, in a sweet manner; स्वनसि मृदु कर्णान्तिकचरः Ś.1.23; वादयते मृदु वेणुम् Gīt.5. -Comp. -अङ्ग a. of delicate limbs. (-ङ्गी) a delicate woman. -अवग्रहः a particular slight separation of the members of a compound.-उच्चम् (in astr.) the upper apsis of a planet's course.-उत्पलम् the soft i. e. blue lotus. -कण्टकः a kind of sheat-fish. -कार्ष्णायसम्, -कृष्णायसम् soft-iron, lead.-कोष्ठ a. having bowels which are relaxed or easily affected by medicines. -गमन a. having a gentle or lounging gait. (-ना) a goose, female swan. -गिर् a. soft-voiced. -चर्मिन्, -छदः, -त्वच्, -त्वचः m. a kind of birch tree. -तीक्ष्णम् the नक्षत्रs कृत्तिका and विशाखा.-पत्रः a rush or reed. -पर्वकः, -पर्वन् m. a reed, cane.-पुष्पः the Śir&imacrṣa tree. -पूर्व a. gentle at first, bland, coaxing. -फलम् N. of a plant (विकङ्कत). -भाषिन् a. sweet-speaking. -युद्ध a. fighting lazily. -रोमन् m.,-रोमकः a hare. -वर्गः, -गणः the group of the Nakṣatras अनुराधा, मृगशिरस्, चित्रा and रेवती. -सारा, -रम् Thespesia Populnea (Mar. पारसा पिंपळ). -सूर्य). a. (a day) on which the sun shines mildly; मृदुसूर्याः सुनीहाराः ...... दिवसा भान्ति सांप्रतम् Rām.3.16.12. -स्पर्श a. soft to the touch. -हृदय a. kind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदु mf( उor वी)n. soft , delicate , tender , pliant , mild , gentle VS. etc. , etc.

मृदु mf( उor वी)n. weak , feeble AV.

मृदु mf( उor वी)n. slight , moderate Sus3r.

मृदु mf( उor वी)n. slow (gait) MBh. Ka1v. etc.

मृदु mf( उor वी)n. (in astron. ) situated in the upper apsis. Gan2it.

मृदु m. the planet Saturn VarBr2S.

मृदु m. N. of a king and various other men VP. (See. ग्. बिदा-दि)

मृदु ( उ) f. Aloe Perfoliata L.

मृदु n. softness , mildness , gentleness MBh. Ka1v. etc. (also m. Pa1n2. 2-2 , 8 , Va1rtt. 3 Pat. )([ cf. Gk. ? ; Lat. mollis.])

मृदु etc. See. col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ऋत्विक् at ब्रह्मा's यज्ञ। वा. १०६. ३४.

"https://sa.wiktionary.org/w/index.php?title=मृदु&oldid=503591" इत्यस्माद् प्रतिप्राप्तम्