विवरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरणम्, क्ली, (वि + वृ + ल्युट् ।) व्याख्या । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरण¦ न॰ वि + वृ--ल्युट्।

१ व्याख्याने हला॰ व्याख्यान-ग्रन्थव्याख्याने

२ ग्रन्थभेदे च। भा॰ भा॰ टीकापञ्च-पादिकोपरि विवरणम्। पातञ्जलभाष्योपरि वाचस्पत्यविवरणम्। कैयटोपरि नागेशकृत विवरणमित्यादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरण¦ n. (-णं)
1. Explanation, exposition, gloss, comment.
2. Inter- pretation, translation.
3. Uncovering, exposing, laying bare or open.
4. Detailing, describing. E. वि before वृ to select, (the mean- ing,) aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरणम् [vivaraṇam], 1 Displaying, expressing, unfolding, opening.

Exposing, laying bare or open.

Exposition, explanation, gloss, comment, interpretation.

Describing, description.

A sentence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विवरण/ वि- mfn. the act of uncovering , spreading out , opening , laying bare or open TPra1t. MBh. Sus3r.

विवरण/ वि- mfn. explanation , exposition , interpretation , gloss , comment , translation , interpretation , specification etc. Pur. S3am2k. Sarvad.

विवरण/ वि- mfn. a sentence MW.

विवरण/ वि- mfn. N. of wk. on वेदा-न्त

"https://sa.wiktionary.org/w/index.php?title=विवरण&oldid=504480" इत्यस्माद् प्रतिप्राप्तम्