उप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप व्य प्रादिविंशत्युपसर्गान्तर्गतौपसर्गविशेषः । अस्यार्थः । अनुगतिः । पश्चाद्भावः । अनुकम्पा । आधिक्यम् । (यथा पाणिनिः २ । ३ । ९ । “उप परार्द्धे हरेर्गुणाः । परार्द्धादधिकाइत्यर्थः ।) हीनः । (यथा मुग्धबोधे कारके ७ । “विष्णुमन्वर्च्च्यते भर्गः शक्रा- दय उपाच्युतम्” ।) सामीप्यम् । (यथा, मुग्धबोधे समासप्रकरणे ६७ । “उपसमिधं उपसमित् । उपनदं । उपनदि” ॥) प्राथम्यम् । इति दुर्गा- दासः ॥ दाक्षिण्यम् । सामर्थ्यम् । अत्ययः । भूषणम् । दीषाख्यानम् । निदर्शनम् । आश्चर्य्य- करणम् । दानम् । मारणम् । व्याप्तिः । लिप्सा । उपालम्भनम् । पूजा । उद्योगः । इति शब्द- रत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप¦ अव्य॰ वप--क।

१ अधिकार्थे,

२ हीने,

३ आसन्ने,

४ सा-मीप्ये,

५ सादृश्ये,

६ प्रतियत्ने सतो गुणान्तराधाने,

७ व्याप्तौ,

८ पूजायाम्

९ शक्तौ,

१० आरम्भे,

११ दाने,

१२ दोषाख्याने,

१३ आचार्यकरणे

१४ अत्यये,

१५ निदर्शने च। ग-णरत्ने
“उप सामोप्यसामर्थ्यव्याप्त्याचार्यकृतिमृतिदोषदानक्रियावीप्सारम्भाध्ययनपूजनेषु” इति उपार्थानुक्त्वाक्रमेणोदाजहार तत्र सामीप्ये उपकूपम्। सामर्थ्ये उप-करोति। व्याप्तौ उपकीर्ण्णम्। आचार्यकृतौ उपदिशति। मृतौ उपरतः, दोषे उपघातः (इन्द्रियाणां स्वग्राह्यग्रह-णासामर्थ्यम् दाने उपहरति। क्रियाभेदे उपचरति। वीप्सायां देवं देवमुपचरति। आरम्भे उपक्रमते भोक्तुम्। अध्ययने उपाध्यायः। पूजने उपचरितः पिता पुत्रेण” इति। प्रतियत्ने (संस्कारे)
“उपत्वानेष्ये समिधमाहरेति” छा॰ उ॰ सासीप्ये
“उपोपविश्य प्राणान् संस्पृशन्” स॰ त॰ गो॰। सादृश्ये उपदेवः उपधातुः।
“उपोऽघिके च” पा॰


१६ आ-धिक्ये
“उप च त्रयोदश मामः” शत॰ ब्रा॰

६ ,

२ ,

२ , अस्यहीनेआ धिक्ये च कर्मप्रवचनीयता तत्र हीनार्थयोगे तत्-सम्बन्धिनि द्वितीया। उप हरिं सुराः--हरेर्हीना इत्यर्थः। अधिकार्थयोगे सप्तमी। उप परार्द्धे हरेर्गुणाः परार्द्धाद-धिकाइत्यर्थः। सामोप्येऽव्ययीभावः उपकुम्भम् उपकू-लम्।
“उपसर्गाः क्रियायोगे” पा॰ क्रियायोगे[Page1196-b+ 38] उपसर्गता अन्यत्र गतिता ततः भवार्थे त्यकन् उपत्यका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप¦ ind. A particle and prefix to verbs and other words implying,
1. Excess, (over, above, &c.;)
2. Vicinity or assemblage, (near, by the side of, with, together with;)
3. Inferiority. (lesser, secondary, &c.;)
4. Likeness, resemblance;
5. Disease, extinction;
6. Orna- ment;
7. Command;
8. Reproof;
9. Astonishing;
10. Giving;
11. Killing;
12. Diffusion;
13. Wish, desire;
14. Effort, exertion, &c. as उपकर्त्तुं to assist; उपगन्तुं to approach; उपदेष्टुं to advice; उपलब्धुं to revile; उपस्थातुं to worship; also उपपुराणं an in- ferior or minor Purana, उपकुम्भं near the water-pot, उपगङ्गं upon the Ganges, उपकान्तं near or with a lover, उपाग्नि in the vicinity of fire.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप [upa], ind.

As a prefix to verbs and nouns it expresses towards, near to, by the side of, with, under, down (opp. अप). According to G. M. the following are its senses: उप सामीप्यसामर्थ्यव्याप्त्याचार्यकृतिमृतिदोषदानक्रियावीप्सा- रम्भाध्ययनबुजनेषु: (1) nearness, contiguity उपविशति, उपगच्छति goes near; (2) power, ability उपकरोति; (3) pervasion उपकीर्ण; (4) advice, instructing as by a teachar उपदिशति, उपदेश; (5) death, extinction, उपरत; (6) defect, fault उपघात; (7) giving उपनयति, उपहरति; (8) action, effort उप त्वानेष्ये; (9) beginning, commencement उपक्रमते, उपक्रम; (1) study उपाध्यायः; (11) reverence, worship उपस्थानम्, उपचरति पितरं पुत्रः. It is also said to have the senses of disease, ornament, command, reproof, killing, wish, resemblance &c.

As unconnected with verbs and prefixed to nouns, it expresses direction towards, nearness, resemblance, relationship, contiguity in space, number, time, degree &c., but generally involving the idea of subordination or inferiority; उपकनिष्ठिका the finger next to the little finger; उपपुराणम् a secondary Purāṇa; उपगुरुः an assistant master; उपाध्यक्षः a vice-president. It usually, however, forms Avyayī. comp. in these senses; उपगङ्गम् = गङ्गायाः समीपे; उपकूलम्, ˚वनम् &c.; these are again compounded with other words; उपकूपजलाशयः; उपकण्ठ- निवासिनी. Prefixed to proper nouns it means a 'younger brother'; उपेन्द्रः.

With numerals it forms संख्याबहुव्रीहि and means 'nearly', 'almost'; उपत्रिंशाः nearly thirty; उपविंशाः about twenty &c.

As a separable preposition (a) with acc. when it means inferiority उपोधिकेच (P.I. 4.87) उपहरिं सुराः Sk. the gods are under i. e. are inferior to Hari; शक्रादय उपाच्युतम् Vop. (b) With loc. it expresses (1) over, above, superior to; उपनिष्के कार्षापणम्, उपपरार्धे हरेर्गुणाः; (2) addition; (3) near to, towards, in the direction of, under; (4) at, on, upon; (5) upto, in, above; e. g. उप सानुषु on or above the peaks; वयो न वसतीरुप; or sometimes (c) with the instr.; with, at the same time with, according to.

As a separable adverb it is rarely used in the senses of further, moreover. उपसन्ने$धिके हीने सादृश्यप्रतियत्नयोः ॥ तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः ॥ दक्षिणाचार्यकरणदोषाख्यानात्ययेषु च । [cf. Gr.hupo; L. sub; Goth. up; Germ. ob.].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उप ind. (a preposition or prefix to verbs and nouns , expressing) towards , near to (opposed to अप, away) , by the side of , with , together with , under , down( e.g. उप-गम्, to go near , undergo ; उप-गमन, approaching ; in the वेदthe verb has sometimes to be supplied from the context , and sometimes उपis placed after the verb to which it belongs , e.g. आययुर् उप= उपा-ययुः, they approached). (As unconnected with verbs and prefixed to nouns उपexpresses) direction towards , nearness , contiguity in space , time , number , degree , resemblance , and relationship , but with the idea of subordination and inferiority( e.g. उप-कनिष्ठिका, the finger next to the little finger ; उप-पुराणम्, a secondary or subordinate पुराण; उप-दश, nearly ten)

उप ind. sometimes forming with the nouns to which it is prefixed compound adverbs( e.g. उप-मूलम्, at the root ; उप-पूर्व-रात्रम्, towards the beginning of night ; उप-कूपे, near a well) which lose their adverbial terminations if they are again compounded with nouns( e.g. उपकूप-जला-शय, a reservoir in the neighbourhood of a well)

उप ind. prefixed to proper names उपmay express in classical literature " a younger brother "( e.g. उपे-न्द्र, " the younger brother of इन्द्र") , and in Buddhist literature " a son. " (As a separable adverb उपrarely expresses) thereto , further , moreover( e.g. तत्रो-प ब्रह्म यो वेद, who further knows the ब्रह्मन्) RV. AV. S3Br. Pa1rGr2. (As a separable preposition) near to , towards , in the direction of , under , below (with acc. e.g. उप आशाः, towards the regions)

उप ind. near to , at , on , upon

उप ind. at the time of , upon , up to , in , above (with loc. e.g. उप सानुषु, on the tops of the mountains)Page195,1

उप ind. with , together with , at the same time with , according to (with inst. e.g. उप धर्मभिः, according to the rules of duty) RV. AV. S3Br. उप, besides the meanings given above , is said by native authorities to imply disease , extinction ; ornament ; command ; reproof ; undertaking ; giving ; killing ; diffusing ; wish ; power ; effort ; resemblance , etc. ;([ cf. Zd. upa ; Gk. ? ; Lat. sub ; Goth. uf ; Old Germ. oba ; Mod. Germ. ob in Obdach , obliegen , etc. ])

"https://sa.wiktionary.org/w/index.php?title=उप&oldid=492807" इत्यस्माद् प्रतिप्राप्तम्