बोधक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधकः, पुं, (बोधयतीति । बुध् + णिच् + ण्वुल् ।) सूचकः । इति शब्दमाला ॥ पुस्तकान्तरे बाधकोऽपि पाठः । बोधजनके त्रि ॥ (यथा, स्राहित्यदर्पणे । २ । ४ । “वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधक¦ त्रि॰ बुध--णिच् ण्वुल्।

१ ज्ञानजनके बोधकरे सूचके वैतालिके शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधक¦ m. (-कः)
1. A spy, an informer.
2. A teacher. E. बुध् to under- stand, causal form, aff. वुन् | [Page520-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधक [bōdhaka], a. (-धिका f.) [बुध्-णिच् ण्वुल्]

Informing, apprising.

Instructing, teaching.

Indicative of.

Awakening, rousing.

कः A spy.

A teacher, instructor.

A minstrel, bard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बोधक mf( इका)n. awakening , arousing R.

बोधक mf( इका)n. causing to know , explaining , teaching , instructing , a teacher , instructor Ka1v. Veda7ntas. Sarvad.

बोधक mf( इका)n. ( ifc. )denoting , indicating , signifying(645832 -त्वn. ) Pa1n2. Sch. Veda7ntas.

बोधक m. a spy , informer W.

बोधक m. N. of a man( pl. his descendants) Pravar.

बोधक m. of a poet Cat.

"https://sa.wiktionary.org/w/index.php?title=बोधक&oldid=503147" इत्यस्माद् प्रतिप्राप्तम्