रोम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमम्, क्ली, जलम् । इति शब्दचन्द्रिका ॥ (लोम । यथा, महाभारते । ३ । ११२ । ३ । “द्वौ चास्य पिण्डावधरेण कण्ठा- दजातरोमौ सुमनोहरौ च ॥” जनपदविशेषः । इति केचित् ॥)

रोम, [न्] क्ली, (रौतीति । रु + “नामन्- सीमन्व्योमन्रोमन्निति ।” उणा० ४ । १५० । इति मनिन्प्रत्ययेन साधुः ।) शरीरजाताङ्कुरः । रो~या इति भाषा । तत्पर्य्यायः । लोम २ अङ्गजम् ३ त्वग्जम् ४ चर्म्मजम् ५ तनूरुहम् ६ । इति राजनिर्घण्टः ॥ स्थानविशेषे तस्य शुभाशुभसूचकत्वं यथा, -- “अल्परोमयुता श्रेष्ठा जङ्घा हस्तिकरोपमा । रोमैकैकं कूपके स्यान्नृपाणान्तु महात्मनाम् ॥ द्वे द्वे रोमे पण्डितानां श्रोत्रियाणान्तथैव च । रोमत्रयं दरिद्राणां रोगी निर्म्मांसजानुकः ॥” इति गारुडे ६३ अध्यायः ॥ रहस्यरोम्नोऽस्पृश्यत्वं यथा, -- “न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् । रोमाणि च रहस्यानि नाशिष्टेन सदा व्रजेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ (जनपदविशेषः । तद्देशवासिनि । पुं भूम्नि । यथा, महाभारते । ६ । ९ । ५५ । “वानायवो दशाःपार्श्वा रोमाणः कुशविन्द्ववः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोम¦ n. (-मं) Water. m. (-मः) A hole.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोमः [rōmḥ], A hole, cavity. -Comp. -निलयः the skin; Mātaṅga L.4.2. -रोमम् Water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोम m. (of uncertain derivation , but See. 1. रोप)a hole , cavity L.

रोम n. water L.

रोम m. the city Rome Cat. (See. बृहद्-रोमand next)

रोम m. pl. N. of a people VP.

रोम 3. 4. रोम. See. under 1. रोमन्.

रोम in comp. for रोमन्.

रोम ( ifc. )= रोमन्(See. अ-दीर्घ-, स-र्).

"https://sa.wiktionary.org/w/index.php?title=रोम&oldid=503926" इत्यस्माद् प्रतिप्राप्तम्