सम्मान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मानः, पुं, (सम् + मन + घञ् ।) समादरः । यथा, तिथ्यादितत्त्वे । “जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्भवेच्च । भवन्ति तद्वत्सरमेव याव- न्नैरुज्यसम्मानसुखानि तस्य ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मान¦ पु॰ सम् + मन--घञ्। आदरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मान¦ m. (-नः) Respect, homage. n. (-नं) Measure. E. सम्, and मन् to respect, with घञ् aff., or मा to measure, aff. ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सम्मान/ सम्-मान m. or( accord. to some) n. (for 2. See. col. 2) honour , respect , homage MBh. Ka1v. etc.

सम्मान/ सम्-मान n. (for 1. See. सम्-मन्)the act of measuring out , equalizing , comparing MW.

सम्मान/ सम्-मान n. measure ib.

सम्मान/ सम्-मान 1. 2. सम्-मान. See. सम्-मन्and सम्-3. मा, col. 1.

"https://sa.wiktionary.org/w/index.php?title=सम्मान&oldid=505399" इत्यस्माद् प्रतिप्राप्तम्