तत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र, इ कुटुम्बधारणे । इति प्राञ्चः । (भ्वां-परं- अकं-सेट् ।) द्वावेतौ धारणेऽर्थे वर्त्तेते । इति चान्द्राः । केचित्तु कुटुम्बधातुममन्यमानास्तत्रि- धातुः कुटुम्बस्य धारणेऽर्थे वर्त्तते इत्याहुः । तन्त्र धारणे इत्यनेनैवेष्टसिद्धे इदनुबन्धो वेदेषू- च्चारणभेदार्थः । इति दुर्गादासः ॥

तत्र इ सादे । मोहे । (भ्वां-परं-अकं-सेट् ।) दन्त्यवर्गाद्योपधः । तन्त्रीः । दन्त्यवर्गतृतीयो-

तत्र इ सादे । मोहे । (भ्वां-परं-अकं-सेट् ।) दन्त्यवर्गाद्योपधः । तन्त्रीः । दन्त्यवर्गतृतीयो- पधः । इति केचित् । तन्द्रीः । सौत्रधातुरयम् । इति दुर्गादासः ॥ पधः । इति केचित् । तन्द्रीः । सौत्रधातुरयम् । इति दुर्गादासः ॥

तत्र, इ क ङ धारणे । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-सकं-सेट् ।) आदिमध्ययोस्तकारः शेषो रेफयुक्तः । धारणं धरणम् । भाषायामस्य विस्तारणे प्रायः प्रयोगः । इ क ङ, तन्त्रयते तन्तून् तन्त्रवायः । इति दुर्गादासः ॥

तत्र, व्य, (तस्मिन्निति । तद् + “सप्तम्यास्त्रल् ।” ५ । ३ । १० । इति त्रल् ।) तस्मिन् । तयोः । तेषु । इति आकरणम् ॥ सेखाने इति भाषा । (यथा, मनुः । २ । ११२ । “धर्म्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र¦ धारणे चु॰ आत्म॰ सक॰ सेट् इदित्। तन्त्रयतेअतितन्त्रत इदित्करणं वेदे स्वरविशेषार्थम्।

तत्र¦ कुटुम्बधारणे भ्वा॰ प॰ अक॰ सेट् चान्द्राः। तन्त्रतिअतन्त्रीत् ततन्त्र।
“इतराभ्योऽपि दृश्यन्ते” पा॰ इत्युक्तेःप्रथमाद्यर्थे त्रल्। तत्र भवान् तत्र भवन्तमित्यादि।

तत्र¦ अव्य॰ तस्मिन् त्रल्। तस्मिन्नित्यर्थे
“तत्रापि तत्रभवतीभृशसंशयालोः” नैष॰।
“कथं तत्र विभागः स्यादितिचेत् संशयो भवेत्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र (इ) तत्रि¦ r. 10th cl. (तन्त्रयते)
1. To spread, to extend or expand.
2. To nourish or support a family, &c. चु० आ० सक० सेट् इदित् |

तत्र¦ ind. There, therein, the relative to अत्र। E. तद् that, त्रल् affix, in lieu of the proper seventh case.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र [tatra], ind.

In that place, there, yonder, thither.

On that occasion, under those circumstances, then, in that case; दातुं दुहितरं तस्मै रोचयामास तत्र वै Rām. 7.12.17.

For that, in that; निरीतयः । यन्मदीयाः प्रजास्तत्र हेतुस्त्वद्ब्रह्मवर्चसम् R.1.63.

Often used for the loc. case of तद्; Ms.2.112;3.6;4.186; Y.1.263. तत्रापि 'even then', 'nevertheless' (corr. of यद्यपि). तत्र तत्र 'in various places or cases, 'here and there,' 'to every place'; अध्यक्षान्विविधान्कुर्यात् तत्र तत्र विपश्चितः Ms. 7.81. -Comp. -चक्षुर्मनस् a. directing one's eyes and mind on him. -भवत् a. (-ती f.) his honour, his reverence, revered, respectable, worthy, a respectful title given in dramas to persons not near the speaker; (पूज्ये तत्रभवानत्रभवांश्च भगवानपि); आदिष्टो$स्मि तत्रभवता काश्यपेन Ś.4; तत्रभवान् काश्यपः Ś.1. &c. -स्थ a. standing or being there, belonging to that place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तत्र ind. (also त्राRV. )( त-त्र, correlative of य-त्र; g. चा-दि, not in Ka1s3. )used for the loc. (sg. du. and pl. )of तद्(See. Pa1n2. 5-3 , 10 ; vi , 3 , 35 ) RV. AV. Mn. etc.

तत्र ind. in that place , there (in comp. Pa1n2. 2-1 , 46 ) RV. etc.

तत्र ind. thither , to that place ib.

तत्र ind. in that , therein , in that case , on that occasion , under those circumstances , then , therefore , (also correlative of यद्[ vi , 57 , 4 AV. xii , 1 , 34 Nal. etc. ] , यदा[ Pan5cat. i , 19 , 8 ] , यदि[ Mn. viii f. Ca1n2. Hit. ] , or चेद्[ Mn. viii , 295 ; ix , 205 ] ; तत्र मास, " that month " i.e. the month that has been spoken of Katha1s. xviii , 208 )

तत्र ind. तत्र तत्रused for double loc. of तद्Nal. v , 8

तत्र ind. तत्र तत्रin that and that place , here and there , everywhere Mn. vii , 87 MBh. BhP.

तत्र ind. तत्र तत्रto every place MBh.

तत्र ind. यत्र तत्रused for the loc. यस्मिंस् तस्मिन्, in whatever Mn. iii , 50 ; vi , 66 ; xii , 102

तत्र ind. यत्र तत्रin whatever place , anywhere MBh. xiii , 3686

तत्र ind. यत्र तत्रto any place whatever , v , 5997

तत्र ind. यत्र तत्रat any rate , indiscriminately , xiii , 514

तत्र ind. यत्र तत्रयत्र तत्रा-पि, to whatever place , v , 1084 Katha1s. xxxvi , 101 ; ([ cf. Goth. thathro1.])

"https://sa.wiktionary.org/w/index.php?title=तत्र&oldid=499849" इत्यस्माद् प्रतिप्राप्तम्