आक्षेपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपः, पुं, (आङ् + क्षिप् + घञ् ।) अपवादः । इत्यमरः ॥ भर्त्सनं । (यथा -- नीतिशतके । ४२ ॥ ‘क्षान्त्येवाक्षेपरुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः सन्तः साश्चर्य्यचर्य्याजगति बहुमता कस्यनाभ्यर्थनीयाः’ आकर्षणं । (“नवपरिणयलज्जाभूषणां तत्र गौरीं । वदनमपहरन्तीं तत्कृताक्षेपमीशः” ॥ इति कुमारे । ७ । ९५ । विन्यासः । स्थापनं । “कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे । तस्याः कपोले परभागलाभात्” । इति कुमारे । ७ । १७ अपहरणं । यथा, -- “यत्रांशुकाक्षेपविलज्जितानां” । १ । १४ कुमारे । उपस्थितिः । यथा साहित्यदर्पणम् । “मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये” । इति ।) काव्यालङ्कारः । इति मेदिनी ॥ (अल- ङ्कारप्रकरणे विशेषो द्रष्टव्यः ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपः [ākṣēpḥ], 1 Throwing off, tossing, pulling off, snatching away; अंशुकाक्षेपविलज्जितानाम् Ku.1.14; withdrawing; वदनमपहरन्तीं तत्कृताक्षेपमीशः Ku.7.95; movement, shaking; K.13.

Reviling, censure, blame, abuse, reproach, defiant censure; इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः Bhāg.12.6.22. ˚प्रचण्डतया U.5.28; विरुद्धमाक्षेपवचस्तितिक्षितम् Ki.14.25; Bh.2.69.

Drawing together, attraction, diverting; कथारसस्याक्षेपसामर्थ्यम् K.346,348 power to interest

Distraction, allurement; विषयाक्षेपपर्यस्तबुद्धेः Bh.3.47,23.

Throwing away, giving up.

Applying, laying on, putting in or into (as a colour); गोरोचनाक्षेपनितान्तगौरैः Ku.7.17.

Hinting at, reference to, taking to oneself or assuming as the meaning of another word; स्वसिद्धये पराक्षेपः K. P.2.

An inference.

A deposit.

An objection or doubt.

Convulsion, palpitation.

Sustaining, as a sound.

(In Rhet.) A figure of speech (cf. Greek paralipsis) in which something really intended to be said is apparently suppressed or denied to convey a particular meaning; आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् । चन्द्रसंदर्शयात्मानमथवास्ति प्रियामुखम् ॥ Kuval. For fuller definitions and explanations see K. P.1, S. D.714 and Akṣepaprakaraṇa in R. G.

Reach (of an arrow); सो$यं प्राप्तस्तवाक्षेपम् Mb.7.12.6. -Comp. -रूपकम् A simile in which the object compared is only hinted at; Kāv.

"https://sa.wiktionary.org/w/index.php?title=आक्षेपः&oldid=214539" इत्यस्माद् प्रतिप्राप्तम्