भविष्यत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्यत्, त्रि, (भू + ऌटः शतृस्यट् च ।) काल- विशेषः । तस्य लक्षणम् ॥ वर्त्तमानप्रागभाव- प्रतियोगित्वम् । इति सारमञ्जरी ॥ वर्त्तमान- कालोत्तरकालीनोत्पत्तिकत्वम् । इति शिरो- मणिकृतपदार्थटीकाखण्डनम् ॥ तत्पर्य्यायः । अनागतम् २ श्वस्तनम् ३ प्रगेतनम् ४ वर्त्स्यत् ५ वर्त्तिष्यमाणम् ६ आगामि ७ भावि ८ । इति राजनिर्घण्टः ॥ अद्यतने भव्ये डी दूरभव्ये ती । इति सांप्रदायिकः । यथा श्वो भविता वर्षान्तरे भविष्यति । इति दुर्गादासः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्यत्¦ mfn. (-ष्यन्-ष्यन्ती-ष्यत्) What is to be, what will be, future. n. (-ष्यत्) The future. E. भू to be, शतृ participial aff., स्य augment, इट् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्यत् [bhaviṣyat], a. (-ती or -न्ती f.) About to be, become or come to pass, future. -n. The future time.

Comp. आक्षेपः denying the occurrence of a possible future event.

a kind of Alaṅkāra or figure of speech; सो$यं भविष्यदाक्षेपः प्रागेवातिमनस्विनी । कदाचिदपराधो$स्य भावीत्येवमरुन्द्ध यत् Kāv.2.126. -कालः futurity. -वक्तृ, -वादिन् a. predicting future events, prophesying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भविष्यत् mfn. about to become or be , future AV. etc.

भविष्यत् n. the future , -ffuture time AV. etc.

भविष्यत् n. the future tense AitBr.

भविष्यत् n. water L.

भविष्यत् n. the fruit of Dillenia Indica L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhaviṣyat  : nt.: Name of the 100th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 69, 33, 70.

Also mentioned at the end of the listing of the contents of the eighteen major parvans as one of the two supplements of the Bhārata (khileṣu harivaṁśaś ca bhaviṣyac ca prakīrtitam) 1. 2. 233; described as highly wonderful among the Khilas (khileṣv evādbhutaṁ mahat) 1. 2. 69; related to the adhyāyas 114-118 of the Harivaṁśa.


_______________________________
*1st word in right half of page p193_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhaviṣyat  : nt.: Name of the 100th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 69, 33, 70.

Also mentioned at the end of the listing of the contents of the eighteen major parvans as one of the two supplements of the Bhārata (khileṣu harivaṁśaś ca bhaviṣyac ca prakīrtitam) 1. 2. 233; described as highly wonderful among the Khilas (khileṣv evādbhutaṁ mahat) 1. 2. 69; related to the adhyāyas 114-118 of the Harivaṁśa.


_______________________________
*1st word in right half of page p193_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भविष्यत्&oldid=445974" इत्यस्माद् प्रतिप्राप्तम्